Book Title: Bharatiya Tattvagyan
Author(s): Nagin J Shah
Publisher: 108 jain Tirth Darshan Trust

View full book text
Previous | Next

Page 778
________________ ६८७ ૫૯૫ ४०४ ૧૦૫ ૧૩૬ ૬૫૨ ૩૦૨ ६६६ १४८ ૧૮૫ ४८ ४८ ४५० ૪૫૧ २ પદર્શનસમુચ્ચયકારિકાધંપાદસૂચી प्रसिद्धार्थस्य साधर्म्यात् ६५२ वैशेषिकाणां तत्त्वे तु बद्धस्य कर्मणः साये व्यवसायात्मकं ज्ञानम् बन्धो विनिर्जरामोक्षौ ૨૯૭ शाब्दमाप्तोपदेशस्तु बुद्धिः सुखदुःखेच्छा ६०५ शाब्दं शाश्वतवेदोत्थम् बौद्धराद्धान्तवाच्यस्य ૯૧ शुभाशुभकर्मकर्ता बौद्धं नैयायिकं सांख्यम् 3८ षड्दर्शनसंख्या तु भद्रे वृकपदं पश्य ६६८ स जल्पः सा वितण्डा तु मदशक्तिः सुराङ्गेभ्यः ६७७ सत्त्वं रजस्तमश्चेति मानत्रितयं चात्र २०७ सदर्शनं जिनं नत्वा य इहायुतसिद्धानाम् ६२७ स मार्ग इह विज्ञेयः यच्च सामान्यतोदृष्टम् १33 समुदेति यतो लोके यथा काकादिसंपातात् ૧૪૪ सम्यक्त्वज्ञानयोगेन या कथाभ्यासहेतुः स्यात् ૧૪૬ सम्यग्ज्ञानक्रियायोगात् येनोत्पादव्ययध्रौव्य પ૦૨ सर्वदर्शनवाच्योऽर्थ ये बन्धस्य स विज्ञेय उ८० सर्वेषामपि तेषां स्यात् रूपाणि पक्षधर्मत्वम् ८४ संबन्ध इहप्रत्ययहेतुः रूपात्तेजो रसादापः संवरस्तन्निरोधस्तु रोलम्बगवलव्याल ૧૩૧ साध्यवृत्तिनिवृत्तिभ्याम् लोकस्य तद्विमूढत्वम् ६७८ सांख्या निरीश्वराः केचित् लोकायतमतक्षेपे ૬૬૬ सांख्याभिमतभावानाम् लोकायतमतेऽप्येवम् ૬૮૧ सिद्धान्तस्तु चतुर्भेदः लोकायता वदन्त्येवम् ६६८ सुरासुरेन्द्रसंपूज्यः वस्तुसत्तावबोधार्थम् ६५७ स्पर्शनं रसनं घ्राणम् वादो जल्पो वितण्डा च ૧૦૧ स्पर्शरसरूपगन्धाः विजिगीषु कथा या तु ૧૪૮ स्पर्शाद्वायुस्तथैवं च विज्ञानं वेदना संज्ञा ૪૫ हतमोहमहामल्लः विपक्षे नास्तिता हेतोः ८४ हेत्वाभासा असिद्धाद्याः विभुर्नित्यैकसर्वज्ञः विशेषसमवायौ च પ૯૭ वृष्टिं व्यभिचरन्तीह वैशेषिकमतस्यैषः ૬૨૯ ૧૯૩ ૧૮૩ ૬૨૭ ४०० ६८० ૧૮૩ ૧૮૦ ૧૪૧ ૨૨૦ ૧૯૧ ૬૦૫ ૧૯૩ ૨૨૦ ૧પ૦ ८६ ૧૩૧ Jain Education International For Private & Personal Use Only www.jainelibrary.org


Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819