Book Title: Bharatiya Tattvagyan
Author(s): Nagin J Shah
Publisher: 108 jain Tirth Darshan Trust

View full book text
Previous | Next

Page 781
________________ ૬૯૦ एकं चेत्तत्कथं चित्रम् [ प्रश० भा० कन्द० पृ० ३०] ५३८ एकादश जिने [त० सू० ९।१८] २८४ एको भावः सर्वथा येन दृष्टः [ ] ४८६ एरण्डयन्त्रपेडासु [त० सू० भा० १०।७] ४१० एषामैन्द्रियकत्वेऽपि [मी० श्लो० चोदना सू० श्लो० १३] ६४७ बेक: कारिकां वेत्ति [ ] 3७ कइणं भंते दव्वा पण्णत्ता [ अनुयोग० द्रव्यगुण० सू० १२४] 3७७ कर्मक्षयाद्धि मोक्षः [ ] ४३२ कः कण्टकानां प्रकरोति [ बुद्धच० ९ ६२] २३ कारणमेव तदन्त्यम् [ ] 3६७ कालाभावे च गर्भादि [ शास्त्रवा० श्लो० १६७] २० कालः पचति भूतानि [महाभा० हारीत सं०] २० किंच कालादृते नैव [शास्त्रवा० श्लो० १६६ ] २० कुलालचक्रे दोलायाम् [त० सू० भा० १०।७] ४१० को दुक्खं पाविज्जा कस्स [ ] २२० क्वचित् [ हैम० ५|१|१७१] ११ ] २५ क्षणिकाः सर्वसंस्कारा: [ क्षीरे दधि भवेदेवम् [मी० श्लो० अभाव० श्लोक ५] ६६२ गतानुगतिको लोकः [न्यायम० प्रमा० पृ० ११] १४८ गुणदर्शी परितृष्यन् [प्रमाण० वा० १।२२०] ४२८ गुणपर्ययवद्द्रव्यम् [त० सू० ५।३८] ३५८ घटमौलिसुवर्णार्थी [आप्तमी० श्लो० ५९] ५०७ घ्राणादितोऽनुयातेन [ ] १८१ जातिरेव हि भावानां [ ] ५४ १७ जावइया वयणपहा [ सन्मति ० ३ | ४७] जीवपुद्गलयोरनुश्रेणिः [ ] ३४७ जे एगं जाणइ से सव्वं जाणइ [आचारांगसूत्र] ४८५ जेसु अनासु ओ ] ४८५ जो तुलसाहाणं फले विसेसो [ Jain Education International ] 3८3 For Private & Personal Use Only તર્કરહસ્યદીપિકા www.jainelibrary.org

Loading...

Page Navigation
1 ... 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819