Book Title: Bharatiya Tattvagyan
Author(s): Nagin J Shah
Publisher: 108 jain Tirth Darshan Trust

View full book text
Previous | Next

Page 787
________________ ૬૯૬ सत्संप्रयोगे सति पुरुषस्येन्द्रियाणां [ मी० सू० १|१|४] हट सदकारणवन्नित्यम् [वैशे० सू० ४|१|१] ६०२ सद्विद्यमाने सत्ये च [अनेकार्थ १।१०] ८ सप्तदशप्राजापत्यान्पशूनालभत [ तैत्ति० सं० १४] १८९ स प्रतिपक्षस्थापनाहीनो वितण्डा [ न्यायसू० १ २ ३] १४७ सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः [त० सू० १|१] ४५२ सर्वचित्तचैत्तानामात्मसंवेदनं प्रत्यक्षम् [न्या० बि० १.१०] ५३१ सर्वमेतदिदं ब्रह्म [ छान्दो० ३|१४|१] ६३८ सर्वव्यक्तिषु नियतं क्षणे क्षणे [ ] ५०४ संबद्धं वर्त्तमानं च गृह्यते चक्षुरादिना [मी० श्लो० प्रत्यक्ष सू० श्लो० ८४] २६६,६४२ साधर्म्यमथ वैधर्म्यम् [ ] १७७ मामीप्ये च व्यवस्थायाम् [ सिद्धस्स सुहोरासी [ सुखमात्यन्तिकं यत्र [ ] ४१3 ] ४२१ सुनिश्चितं नः परतन्त्रयुक्तिषु [सिद्धसेनद्वा०] ५७४ सुरगणसुहं समग्गं [ ] ४१३ ] ४५ सुरासुरनरेन्द्राणाम् [ ] ४१३ सुविवेचितं कार्यं कारणं च न व्यभिचरति [ ] १२५ स्पर्शरसगन्धवर्णवन्तः पुद्गलाः [त० सू० ५।२३] ३६६ स्मृत्यनुमान.... मनसो लिङ्गानि [ न्यायभा० १|१|१६] १२० स्वभावतः प्रवर्तन्ते [त० सू० भा० १०/७] ४१० स्वस्वभावजमत्यक्षं [योगशा०] ४१३ हस पिब लल खाद मोद [ माठर० ३७] १८३ हिरण्यगर्भः सर्वज्ञः [ ] २८३ हेतुमदनित्यमव्यापि [ सांख्यका० २०] १८६ ह्यः श्वोऽद्य संप्रति [ ] ३८४ Jain Education International તર્કરહસ્યદીપિકા For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819