Book Title: Bharat ke Digambar Jain Tirth Part 2
Author(s): Balbhadra Jain
Publisher: Bharat Varshiya Digambar Jain Mahasabha
View full book text
________________
२१४
भारतके दिगम्बर जैन तीर्थ ६. भिंगारे हित-रतन-सपतेये सब-रठिक-भोजके पादे तंदाययति (1) पंचमे च दानी वसे नंदराज-ति-वस-सत-ओघाटितं तनसुलिय-वाटा पणाडि नगरं पवेसयति सतसहसेहि च खनापयति । अभिसितो च छटे वसे राजसेयं संदंसयंतो सवकर-वण
७. अनुगह अनेकानि सत-सहसानि विसजति पोर-जानपदं (1) सतमं च वसं पसासतो' वजिरघर'...... समतुक-पद.......कुम......(0) अठमे च वसे महता सेनाय मधुरं अनुपणे (1) गोरधगिरि
८. घातापयिता राजगहं उपपीड़पयति (1) एतिना च कंमपदानसंनादेन सभीतसेनवाहने विपमुचितुं मधुरं अपयातो यवनराज (डिमित') सबघर वासिनं च सदगहतिनं च स पान भोजन च सदराज भिकान च। सवगह पतिकान च शव ब्रह्मणानं च पान भोजनं ददाति। कलिंगजिन पलवभार
९. कपरुख हय-गज-नर-रथ-सह याति सर्द घर बासिनं च सब राज मतकानं च सब प्रहमतिकानं च सब ब्रह्मणानं च पान भोजनं ददाति अरहतानं समणानं च ददाति सत सहसेहि (1) नवमे च वसे वेडुरिय
१०. कलिंग राज निवासं महाविजय पासादं कारयति अठतिसाय सत सहसेहि (1) दसमें च वसे दंड संघी साममयो भरध....सपठानं मह जयनं....कारापयति (II) एकादसमे च वसे मणि रतनानि उपलभते (1)
११. कलिंग पुर्व राज निवेसितं पीथुड गदभ-नंगलेन कासयति (1) जनपदभावनं च तेरस वस सतकतं भिदति अमिर दह संघातं (1) बारसमे च बसे सत सह सेहि वितासयति उत्तरापथ राजानो
१२. मागधानं च विपुलं भयं जनेतो हथसं गंगाय पाययति (1) मगधानं च राजानं वहसतिमितं पादे वंदापयति (1) नंदराजनीतं कलिंग जिनं संनिवेसं अंगमगधवसुं न नयति (II)
१३. हय गज सेन वाहन सहसेहि अंग मगध वासिनं च पादे वंदापयति (1) वीथि चतर पलिखानि गोपुरानि सिहरानि निवेसयति सतविसिकनं परिहारेहि (1) अभुत मछरियं च हथी निवास परिहरंति मिग-हय-हथी-उपानामयंति पंडराजा विविधाभरणानिसृता मनि रतनानि आहरापयति इथ सत सहसानि।
१४. सिनो वसीकरोति (1) तेरसमे च वसे सुपवत विजय चके कुमारी पवते अरहतेहि पखिन संसितेहि कायनिसीदियाय यापूजावकेहि राजमितिनि चिनवतानि वाससितानि पूजानुरत सवासग खारबेल सिरिना जीव देहसयिका परिखाता (II)
१५. सकत-समण सुविहितानं च सव दिसानं अननं तपसि इसिन संधियनं अरहत निसीदिया समीपे पाभारे वराकार समुथापिताहि अनेक योजना हिताहि पनति साहि सत सहसेहि सिनाहि सिनर्थभानि च चेतियानि च कारापयति (1) १. जायसवाल-राजसूयं । २. बरुआ-सतमे च वसे (अ) स-सतो। ३. बरुआ-वजिरघर-खतिय-सतघटनि-समतक-पदषनं संहिपद, जायसवाल-घरवति घुसितघरिनि स मतुक-पद-पुंज । ४. बरुआ-महति सेनाय । ५. जायसवाल-संवित, बरुआ-पर्वतं । ६. यह शब्द सन्देहास्पद है । ७. बरुआ-यंति, जायसवाल-सहयंते । ८. जायसवाल-घरावासपरिवेसने अगिणाथिया । ९. सरकार-सदगहणं च कारयितुं ब्रह्मणानां जयपरिहार । १०. दसवें वर्षका पाठ सभीका संदिग्ध है।

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370