________________
२१४
भारतके दिगम्बर जैन तीर्थ ६. भिंगारे हित-रतन-सपतेये सब-रठिक-भोजके पादे तंदाययति (1) पंचमे च दानी वसे नंदराज-ति-वस-सत-ओघाटितं तनसुलिय-वाटा पणाडि नगरं पवेसयति सतसहसेहि च खनापयति । अभिसितो च छटे वसे राजसेयं संदंसयंतो सवकर-वण
७. अनुगह अनेकानि सत-सहसानि विसजति पोर-जानपदं (1) सतमं च वसं पसासतो' वजिरघर'...... समतुक-पद.......कुम......(0) अठमे च वसे महता सेनाय मधुरं अनुपणे (1) गोरधगिरि
८. घातापयिता राजगहं उपपीड़पयति (1) एतिना च कंमपदानसंनादेन सभीतसेनवाहने विपमुचितुं मधुरं अपयातो यवनराज (डिमित') सबघर वासिनं च सदगहतिनं च स पान भोजन च सदराज भिकान च। सवगह पतिकान च शव ब्रह्मणानं च पान भोजनं ददाति। कलिंगजिन पलवभार
९. कपरुख हय-गज-नर-रथ-सह याति सर्द घर बासिनं च सब राज मतकानं च सब प्रहमतिकानं च सब ब्रह्मणानं च पान भोजनं ददाति अरहतानं समणानं च ददाति सत सहसेहि (1) नवमे च वसे वेडुरिय
१०. कलिंग राज निवासं महाविजय पासादं कारयति अठतिसाय सत सहसेहि (1) दसमें च वसे दंड संघी साममयो भरध....सपठानं मह जयनं....कारापयति (II) एकादसमे च वसे मणि रतनानि उपलभते (1)
११. कलिंग पुर्व राज निवेसितं पीथुड गदभ-नंगलेन कासयति (1) जनपदभावनं च तेरस वस सतकतं भिदति अमिर दह संघातं (1) बारसमे च बसे सत सह सेहि वितासयति उत्तरापथ राजानो
१२. मागधानं च विपुलं भयं जनेतो हथसं गंगाय पाययति (1) मगधानं च राजानं वहसतिमितं पादे वंदापयति (1) नंदराजनीतं कलिंग जिनं संनिवेसं अंगमगधवसुं न नयति (II)
१३. हय गज सेन वाहन सहसेहि अंग मगध वासिनं च पादे वंदापयति (1) वीथि चतर पलिखानि गोपुरानि सिहरानि निवेसयति सतविसिकनं परिहारेहि (1) अभुत मछरियं च हथी निवास परिहरंति मिग-हय-हथी-उपानामयंति पंडराजा विविधाभरणानिसृता मनि रतनानि आहरापयति इथ सत सहसानि।
१४. सिनो वसीकरोति (1) तेरसमे च वसे सुपवत विजय चके कुमारी पवते अरहतेहि पखिन संसितेहि कायनिसीदियाय यापूजावकेहि राजमितिनि चिनवतानि वाससितानि पूजानुरत सवासग खारबेल सिरिना जीव देहसयिका परिखाता (II)
१५. सकत-समण सुविहितानं च सव दिसानं अननं तपसि इसिन संधियनं अरहत निसीदिया समीपे पाभारे वराकार समुथापिताहि अनेक योजना हिताहि पनति साहि सत सहसेहि सिनाहि सिनर्थभानि च चेतियानि च कारापयति (1) १. जायसवाल-राजसूयं । २. बरुआ-सतमे च वसे (अ) स-सतो। ३. बरुआ-वजिरघर-खतिय-सतघटनि-समतक-पदषनं संहिपद, जायसवाल-घरवति घुसितघरिनि स मतुक-पद-पुंज । ४. बरुआ-महति सेनाय । ५. जायसवाल-संवित, बरुआ-पर्वतं । ६. यह शब्द सन्देहास्पद है । ७. बरुआ-यंति, जायसवाल-सहयंते । ८. जायसवाल-घरावासपरिवेसने अगिणाथिया । ९. सरकार-सदगहणं च कारयितुं ब्रह्मणानां जयपरिहार । १०. दसवें वर्षका पाठ सभीका संदिग्ध है।