Book Title: Bhagvad Gita Rahasya or Karmayoga Shastra VOL 02
Author(s): Bal Gangadhar Tilak, Bhalchandra S Sukhtankar
Publisher: R B Tilak Puna
View full book text
________________
An index of the words occurring in the
GĪTĀ by reference to the chapter and the stanza. (This index has been incorporated in this book as it is from the edition of the Bhagavadgitā by Dr. Annie Besant and Babu Bhagavandas, published by the Theosophical Publishing House, Adyar, Madras, India, 1926, for which incorpora tion, both Babu Bhagavandas, and the Theosophical Publishing House have very kindly granted permission to the Translator).
0000
Word Ch. St. Word Ch. St. Word Ch. St.
| अक्रोधः १६ २ अग्नौ १५ १२ अकर्तारम् ४ १३ अक्लेद्यः २ २४ अग्रे १८ ३७,३८,३९
१३ २९ अक्षयम् ५ २१ अघम् ३ १३ अकर्म ४ १६,१८ अक्षयः १० ३३ अघायुः ३ १६ अकर्मकृत् ३ ५ अक्षरसमुद्भवम् ३ १५ अङ्गानि २ ५८ अकर्मणः ३ ८,८ अक्षरम् ८ ३,११ अचरम् १३ १५
१० २५ अचलप्रतिष्ठम् २ ७० अकर्मणि २ ४७ ११ १८,३७ अचलम्
१२ १,३ अकल्मषम् ६ २७ अक्षरः८ २१ अचलः अकारः १० ३३ १५ १६,१६ अचला अकार्यम् अक्षराणाम्
अचलाम् अकीर्तिकरम् २ २ अक्षरात् १५ १८ अचलेन अकीर्तिम् २ ३४ अखिलम् ४ ३३ अचापलम् १६ २ अकीर्तिः २ ३४
७ २९ अचिन्त्यरूपम् ८ ९ अकुर्वत १ १
१५ १२
अचिन्त्यम् अकुशलम् १८ १० अगतासून्
अचिन्त्यः अकृतबुद्धित्वात् १८ १६ अग्निः
अचिरेण अकृतात्मनः १५ ११
८ २४ अचेतसः ३ ३२ अकृतेन ३ १८
१५ ११ अकृत्स्नविदः ३ २९ अक्रियः
४८ अच्छेद्यः २ २४
८ १०
O
”
"