Book Title: Bhagavati Jod 03
Author(s): Tulsi Acharya, Mahapragna Acharya
Publisher: Jain Vishva Bharati
View full book text
________________
२९. * श्वेत रजतमय निर्मल जल सूं भरयोभृंगार ग्रहायो । ते दासी नों शिर धोई नैं दासी पणो मिटायो ॥
सोरठा
शिर घोयां दासीपणो । लोक लोक व्यवहार छै ॥
३०. निश्च स्वामी जेह, छ दूर हुई तेह, एह
एह
३१. *विस्तीरण आजीविका योग्यज, प्रीति दान दिवायो। सत्कारी सम्मानी ने तसु सीख दिये बलरायो ॥
"
।
३२. बलि कोडंबिक पुरुष प्रते नृप तेड़ कहै इस वायो । हे देवानुप्रिया ! शीघ्र तुम्ह, हरियणापुर में
जायो ।
३३. छोटो बंदीवानज सगला, मान तेह पायली प्रमुख माप ते, ३४. वलि उन्मानज तुला रूप ही, सेर पाव ते पिण रुड़ी रीत वधावो, जेज करो
मान्य रस
रूड़ी
ताह्यो ।
रीत बधायो ॥
पुर मांह्यो ।
मत कायो ।
1
३५. वलि हरियणापुर माहे बाहिर उदक करी सींचायो । कचरो टालो लीप जावत करो करावो जायो । ३६. जूप सहस्र ने चक्र सहस्र ए, पूजा विशेष ताह्यो । महामहिमा सतकार प्रते ए ओ करि अधिकायो । ३७. ओछव करि मुझ आशा सूंपो, कोडंबिक नृप वायो । अंगीकार कर करी करावी, आशा सूंपी आयो ॥
३५. तिण अवसर बल राजा आयो, अट्टणसाला मांह्यो । तिमहिज जावत मंजन पर थी, नीकलियो छे व्हायो ॥
Jain Education International
३६. मूक्यो दाण जगात बली कर
1
गाय प्रमुख नो रायो । वलिकरण न कर नहि लेवं देणो मतद्यो ताह्यो ॥
"
४०. अणमाध्यां अणमिणियां दो बलि नृप आज्ञा थी ताह्यो । पर पर विषेज राजपुरुष नो प्रवेश करिवो नांह्यो ।
४१. वलि किण पास दंड नहि लेणो, कुदंड लेणो नांह्यो । कुदंड ते अपराध विना लें, ए बिहुं नृप बरजायो ॥ *लय । कुंवर जायो रे
२२. तरपयामयं विमलसलितपुष्णं भिंगार परिषद, परिहित्ता मत्थए धोवइ
३०. अंगप्रतिचारिकाणां मस्तकानि क्षालयति दासत्वापनयनार्थं स्वामिना धौतमस्तकस्य हि दासत्वमपगच्छतीति लोकव्यवहारः । ( वृ० प० ५४३ ) ३१. विउलं जीवियारिहं पीइदाणं दलयइ, दलयित्ता सरकारे, सम्माणे सक्कारेता सम्माजेसा पडिविसज्जेइ । ( ० ११।१४८) ३२. तए णं से बले राया कोडुंबियपुरिसे सद्दावेइ, सहावेत्ता एवं क्यासी विष्णामेव भो देवागुपिया ! हरिवणापुरे नयरे
२२,२४.चार करेह, करेता मागुम्माणवणं करेह
३५. हत्थिणापुरं
'चारगसोहणं' ति बन्दिविमोचनमित्यर्थः ' माणुम्माणकरेहति इह मानं रसधान्यविषयम्, उम्मानं तुलारूपम् । ( वृ० प० ५४४ ) नगरं सब्भितरबाहिरियं आसिय संजिवलितं जान गंधन करे व कारवेह य ३६. जूवसहस्सं वा चक्कसहस्सं वा पूया महामहिमसंजुत्तं उस्सह
३७. उस्सवेत्ता ममेतमाणत्तियं पच्चप्पिण |
(१० १९० १४९) तए णं ते कोडुंबियपुरिसा बलेणं रण्णा एवं वृत्ता समाणा हट्टतुट्ठा जाव तमाणत्तियं पञ्चप्पिणंति । (१० ११०९५०) अट्टणसाला तेणेव
३८. तए णं से बले राया जेणेव
उवागच्छइ, उवागच्छित्ता तं चैव जाव मज्जणघराओ पsिनिक्खमइ
३१. उन उक्कर
दे
'उक्कर' ति उन्मुक्तकरां, करस्तु गवादी प्रति प्रति वर्ष राजदेयं द्रव्यं किति उत्कृष्ट कर्पणनिषेधाद्वा दिति विक्रयनियेधेनाविद्यमानदातव्यां (बृ० प०५४४)
४०. अमेज्जं अभडप्पवेसं
'अमिज्ज' ति विक्रयप्रतिषेधादेवाविद्यमानमातव्यां अविद्यमानमायां वा
'अभड़प्पवेसं' ति अविद्यमानो भटानां -- राजाज्ञादायिनां पुरुषाणां प्रवेशः कुटुंबिगेहेषु यस्यां सा तथा तां (बृ० प०५४४)
४१. अदंडकोदंडिमं
For Private & Personal Use Only
श० ११, उ० ११, ढाल २४२ ४५१
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/887beb3fd513f90bc3cd7286e55763944d8fca1325835e949b6cb44b493c904a.jpg)
Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490