Book Title: Balshiksha Author(s): Jinvijay Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur View full book textPage 9
________________ बालशिक्षा-प्रथमः सज्ञाप्रक्रमः । 'अन्तस्थाः य र ल वाः।' अन्तस्थासज्ञा। "ऊष्माणः श ष स हाः। ऊष्मसञ्ज्ञा। 'अः इति विसर्जनीयः।' विसर्जनीयसञ्ज्ञा। 'xकः इति जिह्वामूलीयः।' जिह्वामूलीयसञ्ज्ञा । 'xपः इत्युपध्मानीयः।' उपध्मानीयसञ्ज्ञा । 'अं इत्यनुस्वारः।' अनुस्वारसज्ञा। 'विभत्त्यन्तं पदम् ।' 'पूर्वपरयोरर्थोपलब्धौ पदम् । पदसञ्जा। लिंगु ३ स्त्रीलिंगु । पुंलिंगु । नपुंसकलिंगु । भलु पुलिंगु । भली स्त्रीलिंगु । भलु नपुं. सकलिंगु । प्रायसो(शो) लिङ्गाभिज्ञानमिदम् । 'धातुविभक्तिवर्जमर्थवल्लिङ्गम्। लिङ्गसञ्ज्ञा। स्थादौ वचन २१ । 'पञ्चादौ घुट् । 'जसूशसौ नपुंसके।' घुटसञ्ज्ञा । 'आमत्रिते सिः सम्बुद्धिः।' सम्बुद्धिसञ्ज्ञा। 'इदुदग्निः।' अग्निसज्ञा। 'ईदूत् ख्याख्यौ नदी।' नदीसञ्ज्ञा। 'आ श्रद्धा ।' स्त्रीलिंगतणा आकार श्रद्धासज्ञा 'अन्त्यात् पूर्व उपधा।' उपधासज्ञा। .. 'व्यञ्जनान्नोऽनुषङ्गः।' अनुषङ्गसज्ञा। धुट् २४ । 'धुव्यञ्जनमनन्तःस्थानुनासिकम् ।' धुट्सचा। 'यः करोति स कर्ता।' खतन्त्रकर्तृसञ्ज्ञा । 'कारयति यः स हेतुश्च ।' हेतुकर्तृसञ्ज्ञा । 'यत् क्रियते तत् कर्म ।' कर्मसञ्जा। 'येन क्रियते तत् करणम् ।' करणसञ्ज्ञा। 'यस्मै दित्सा रोचते धारयते वा तत् संप्रदानम् ।' संप्रदानसज्ञा। 'यतोऽपैति भयमादत्ते वा तदपादानम्।' 'ईप्सितं च रक्षार्थानाम्।' अपादानसञ्ज्ञा। 'य आधारस्तदधिकरणम् ।' अधिकरणसञ्जा। एवं षट्कारकाणां सज्ञा । Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 208