Book Title: Balshiksha
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 10
________________ बालशिक्षा-प्रथमः सशाप्रक्रमः। ३ 'पदे तुल्याधिकरणे, विज्ञेयः कर्मधारयः।' कर्मधारयसमाससञ्ज्ञा । 'संख्यापूर्वो द्विगुरिति । द्विगुसज्ञा। "विभक्तयो द्वितीयाद्या नाना परपदेन तु। समस्यन्ते समासे हि ज्ञेयस्तत्पुरुषः स च ॥ तत्पुरुषसञ्ज्ञा। 'स्थातां यदि पदे द्वे तु यदि वा [स्युबिहून्यपि। तान्यन्यस्य पदस्यार्थे ब्रहुव्रीहिः, विदिक् तथा ॥' बहुव्रीहिसञ्ज्ञा। 'इन्द्रः समुच्चयो नानोर्बहूनां वापि यो भवेत् ।' द्वन्द्वसञ्ज्ञा । 'पूर्व वाच्यं भवेद् यस्य सोऽव्ययीभाव इष्यते।' अव्ययीभावसञ्ज्ञा । एवं षट् समासानां सज्ञा॥छ॥ एवं चतुष्कसञ्ज्ञा ॥ 'अथ परस्मैपदामि ।' परस्मैपदसञ्ज्ञा। 'नव पराण्यात्मने ।' आत्मनेपदसञ्ज्ञा । पुरुष ३ । 'त्रीणि त्रीणि प्रथममध्यमोत्तमाः।] पुरुषसञ्ज्ञा । 'अदा दाधौ दा।' दाण् । देङ् । डुदाङ । दो। धेट् । डुधाञ् । एषां दासज्ञा। 'क्रियाभावो धातुः।' धातुसञ्ज्ञा । दश त्यादिविभक्तीनां वर्तमानादिसञ्ज्ञा। 'षडाद्याः सार्वधा[तुकम् ।' वर्तमाना] । सप्तमी। पञ्चमी । यस्तनी। आसां सार्वधातुकसञ्ज्ञा।। । सन् । यिन् । काम्य । आयि । इन् । चेक्रीयितसज्ञा य। आय। पक्षे णीयडू । इनङ्। एवं नवानां 'ते धातवः।' इति धातुसज्ञा। 'इन् कारितं धात्वर्थे ।' कारितसञ्ज्ञा। 'धातोर्यशब्दश्चेक्रीयितं क्रियासमभिहारे ।' चेक्रीयितसज्ञा। 'अन् विकरणः कर्तरि ।' 'दिवादेर्यन् ।' 'नुः खादेः। 'खराद् रुधादेः परी नु(न)शब्दः।' 'लनादेरुः ।' 'ना त्यादेः।' 'आन व्यञ्जनान्ताद्धौ ।' एवं विकरणसञ्जा। 'पूर्वोऽभ्यासः।' अभ्याससञ्ज्ञा। 'द्वयमभ्यस्तम् ।' 'जक्षादिश्च ।' अभ्यस्तसञ्ज्ञा। सि(शि)र ४ । 'शिडिति शादयः।' सि(शिट्सञ्ज्ञा । संप्रसारण ३ । यवराणां इ उ ऋ । 'संप्रसारणं वृतोऽन्तः स्था निमित्ताः। संप्रसारणसञ्ज्ञा। गुण ३। अर् । ए। ओ। 'अर पूर्वे द्वे च सन्ध्यक्षरे गुणः। गुणसञ्ज्ञा। सिंख्यापूर्वो द्विगुरिति शेयः, तत्पुरुषावुभौ।' इत्येतादृशःश्लोकाः कातनन्याकरणपुस्तके समुपलभ्यते। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 208