Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
-
-
रमूल्लोचनानामशीतिः।' अमरेण सद्यः समस्या पूरिता
येषामशेषाधिपतिः प्रसन्नः संनद्धपाणिः फणिकङ्कणेन । त एव संभूतिमिहाश्नुवन्ति कुले गुलेवाभिधया प्रसिद्ध ॥ ६॥ श्रीसोलशर्मा विमले कुलेऽत्र जन्म द्विजन्मप्रवरः प्रपेदे ।
यः स्वर्गिणः सोमरसेन यागे पितॄश्च पिण्डैरपृणत्प्रयागे ॥ ७ ॥ सोलः सलीलमवनीमवतामसौ वः सौवस्तिकोऽस्त्विति वरं स्मरता स्मरारेः। श्रीगुर्जरक्षितिभृता किल मूलराजदेवेन दूरमुपरुध्य पुरोदधे यः ॥ ८॥
यथा प्रतिष्ठां महती वसिष्ठस्तिग्मांशुवंशे भगवानवाप। निजेन सौवैस्तिकतागुणेन चौलुक्यभूपालकुले तथासौ ॥९॥ _ विधिवद्वाजपेयं यः कलिकालेऽप्यकल्पयत् ।
कियती वा जपेयं तच्चरिताद्भुतसंहिताम् ॥१०॥ ऋग्वेदवेदी च कृतक्रतुश्च दत्तान्नदानश्च जितेन्द्रियश्च । तिरोहिते तत्र पुरोहितेन्द्रे तदङ्गजन्माजनि लल्लशर्मा ॥११॥
यः करोति स्म चामुण्डराजाख्यं नृपमाशिषा । हेतिप्रतापसंपन्नं हविषा च हविर्भुजम् ॥ १२ ॥ श्रीमुञ्जनामा तनुजस्तदीयः स्वयं स्वयंभूरिव भूतलेऽभूत् । ब्राह्मण्यलाभाय तथाहि सद्भिरभाजि मौजीरशनेव वृत्तिः ॥ १३ ॥ सद्वंशजातेन गुणान्वितेन शरासनेनेव पुरोहितेन । एतेन मेने भुवने न किंचिन्न दुर्लभं दुर्लभराजदेवः ॥ १४ ॥ संतापशान्ति जगतोऽपि सोमस्तनन्दनश्चन्दनवच्चकार । पीयूषहारी हरिणाङ्कितश्च सत्यां बभाज द्विजराजतां यः॥१५॥ यस्याशी:प्रतिपादितोदययुजा श्रीभीमभूमीभुजा
क्षीरक्षालितशालितण्डुलसितं साक्षात्कृतं तद्यशः। येनाशाक्रमणक्षमेण त इमे मूर्तिप्रभेदाः प्रभो
भस्मोलनमन्तरेण धवलाः सर्वेऽपि निर्वर्तिताः॥ १६ ॥ भित्त्वा भानुं तत्र ताते प्रयाते पुत्रः श्रीमानामशर्मा बभूव ।
कृत्वा सम्यक्सप्त संस्थाः क्रतूनां क्रीता काम्या येन सम्राडभिख्या ॥१७॥ १. 'गुलेवा इति स्थानाचारेण गोत्रस्सावटङ्कनाम' इति टिप्पणी. डॉक्टर-रामकृष्णगोपाल-भाण्डारकर-महाशयैस्तु १८८३.८४वर्षीय रिपोर्ट पुस्तके 'गुलेचा' इति पाठ आश्रितः. २. 'अयं मूलराजमहाराजो वि० सं० ९९३-१०५३ वर्षेषु राज्यमकृत' इति Indian Antiquary-Vol. XI. p. 213. ३. पुरोहितता. ४. चामुण्डराजस्य राज्यम्-वि० सं० १०५३-६६. ५. दुर्लभराजराज्यम्-वि० सं० १०६६-७८.६. विष्णुना, मृगेण च. ७. ब्राह्मण्यम् , चन्द्रत्वं च. ८. भीमराजराज्यम्वि० सं० १०७८-११२०.
Aho! Shrutgyanam

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 522