Book Title: Balbharata
Author(s): Amarchandrasuri, Shivdatta Pt
Publisher: Tukaram Javaji
View full book text
________________
भूमिका ।
अयं हि बालभारतमहाकाव्यकर्ता श्रीमदमरचन्द्रः कस्मिन्काले कतमं भूमिमण्डलं मण्डयामासेति मीमांसायां जैनराजशेखरसूरिणा १३४८ ख्रिस्ताब्दे विरचिते प्रबन्धकोषे "अणहिल्लपत्तनासन्नं वाघटं नाम महास्थानमास्ते चतुरशीतिमहास्थानानामन्यतमत्(म्) । तत्र परपुरप्रवेशविद्यासंपन्नश्रीजीवदेवसूरिसंताने श्रीजिनदत्तसूरयो जगर्जुः । तेषां शिष्योऽमरो नाम प्रज्ञालचूडामणिः । स श्रीजिनदत्तसूरिभक्तात्कविराजादमरसिंहात्सिद्धसारखतं मन्त्रमग्रहीत् । तद्गच्छमहाभक्तस्य विवेकनिधेः कौष्टागारिकस्य पद्मस्य विशालतमे सदनैकदेशे विजने एकविंशत्या वाग्लै()निद्राजयास(श)नजयकषायजयादिदत्तावधानस्तं मन्त्रमजपत् । विस्तरेण होमं च चक्रे । एकविंशतितम्यां रात्रौ मध्यप्राप्तायां नभस्युदिताचन्द्रबिम्बानिर्गत्य स्वरूपेणागत्यामरं भारती करकमण्डलुजलमपीप्यत् , वरं च प्रादात्-'सिद्धकविर्भव, निःशेषनरपतिपूजागौरवितश्वैधि' इति । वरं दत्त्वा गता भगवती । जातः कविपतिरमरः। रचिता काव्यकल्पलता नाम कविशिक्षा, छन्दोरत्नावली, मुक्तावली च । कलाकलापाख्यं च शास्त्रं निबद्धम्, बालभारतं च । बालभारते च प्रभातवर्णने
'दधिमथनविलोलल्लोलदृग्वेणिदम्भा
दयमदयमनङ्गो विश्वविश्वकजेता। भवपरिभवकोपत्यक्तबाणः कृपाणश्रममिव दिवसादौ व्यक्तशक्तिर्व्यनक्ति ॥'
(आदिपर्व-स० ११ श्लो०६) इत्यत्र वेण्याः कृपाणत्वेन वर्णनात् 'वेणीकृपाणोऽमरः' इति विरुदं कविवृन्दाल्लब्धम्, दीपिकाकालिदासवत् घण्टामाघवच्च । कवित्वप्रसिद्धेश्च महाराष्ट्रादिनरेन्द्राणां पूजा उपतस्थिरे । तदा वीसलदेवो राजा गुर्जराधिपतिर्धवलकके राज्यं प्रशास्ति । तेनामरकवर्गुणग्रामः श्रुतः । ठक्कुरं वइजलं(?) प्रधानं प्रेष्य प्रातराहूतः कवीन्द्रः । आ. सनादिप्रतिपत्तिः कृता । सभा महती। अमरेण पठितम्
'वीक्ष्यैतद्भुजविक्रमक्रमचमत्कारं निकारं मयि
प्रेम्णो नूनमियं करिष्यति गुणग्रामैकगृह्याशया । १. 'वायटनाम्नि' इति बालभारतपाठः. २. 'पुरं शरीरे' इति हैमः. ३. संतानवर्णनं चरमसर्गे. ४. तथा च हम्मीरमहाकाव्ये वर्णितम्-'वाणीनामधिदेवता स्वयमसौ ख्याता कुमारी ततः प्रायो ब्रह्मवर्ता स्फुरन्ति सरसा वाचां विलासा ध्रुवम् । कुकोकः सुकृती जितेन्द्रियचयो हर्षः स वात्स्यायनो ब्रह्मज्ञप्रवरो महाव्रतधरो वेणीकृपाणो. ऽमरः ॥ इति.
Aho! Shrutgyanam

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 522