________________
-
-
रमूल्लोचनानामशीतिः।' अमरेण सद्यः समस्या पूरिता
येषामशेषाधिपतिः प्रसन्नः संनद्धपाणिः फणिकङ्कणेन । त एव संभूतिमिहाश्नुवन्ति कुले गुलेवाभिधया प्रसिद्ध ॥ ६॥ श्रीसोलशर्मा विमले कुलेऽत्र जन्म द्विजन्मप्रवरः प्रपेदे ।
यः स्वर्गिणः सोमरसेन यागे पितॄश्च पिण्डैरपृणत्प्रयागे ॥ ७ ॥ सोलः सलीलमवनीमवतामसौ वः सौवस्तिकोऽस्त्विति वरं स्मरता स्मरारेः। श्रीगुर्जरक्षितिभृता किल मूलराजदेवेन दूरमुपरुध्य पुरोदधे यः ॥ ८॥
यथा प्रतिष्ठां महती वसिष्ठस्तिग्मांशुवंशे भगवानवाप। निजेन सौवैस्तिकतागुणेन चौलुक्यभूपालकुले तथासौ ॥९॥ _ विधिवद्वाजपेयं यः कलिकालेऽप्यकल्पयत् ।
कियती वा जपेयं तच्चरिताद्भुतसंहिताम् ॥१०॥ ऋग्वेदवेदी च कृतक्रतुश्च दत्तान्नदानश्च जितेन्द्रियश्च । तिरोहिते तत्र पुरोहितेन्द्रे तदङ्गजन्माजनि लल्लशर्मा ॥११॥
यः करोति स्म चामुण्डराजाख्यं नृपमाशिषा । हेतिप्रतापसंपन्नं हविषा च हविर्भुजम् ॥ १२ ॥ श्रीमुञ्जनामा तनुजस्तदीयः स्वयं स्वयंभूरिव भूतलेऽभूत् । ब्राह्मण्यलाभाय तथाहि सद्भिरभाजि मौजीरशनेव वृत्तिः ॥ १३ ॥ सद्वंशजातेन गुणान्वितेन शरासनेनेव पुरोहितेन । एतेन मेने भुवने न किंचिन्न दुर्लभं दुर्लभराजदेवः ॥ १४ ॥ संतापशान्ति जगतोऽपि सोमस्तनन्दनश्चन्दनवच्चकार । पीयूषहारी हरिणाङ्कितश्च सत्यां बभाज द्विजराजतां यः॥१५॥ यस्याशी:प्रतिपादितोदययुजा श्रीभीमभूमीभुजा
क्षीरक्षालितशालितण्डुलसितं साक्षात्कृतं तद्यशः। येनाशाक्रमणक्षमेण त इमे मूर्तिप्रभेदाः प्रभो
भस्मोलनमन्तरेण धवलाः सर्वेऽपि निर्वर्तिताः॥ १६ ॥ भित्त्वा भानुं तत्र ताते प्रयाते पुत्रः श्रीमानामशर्मा बभूव ।
कृत्वा सम्यक्सप्त संस्थाः क्रतूनां क्रीता काम्या येन सम्राडभिख्या ॥१७॥ १. 'गुलेवा इति स्थानाचारेण गोत्रस्सावटङ्कनाम' इति टिप्पणी. डॉक्टर-रामकृष्णगोपाल-भाण्डारकर-महाशयैस्तु १८८३.८४वर्षीय रिपोर्ट पुस्तके 'गुलेचा' इति पाठ आश्रितः. २. 'अयं मूलराजमहाराजो वि० सं० ९९३-१०५३ वर्षेषु राज्यमकृत' इति Indian Antiquary-Vol. XI. p. 213. ३. पुरोहितता. ४. चामुण्डराजस्य राज्यम्-वि० सं० १०५३-६६. ५. दुर्लभराजराज्यम्-वि० सं० १०६६-७८.६. विष्णुना, मृगेण च. ७. ब्राह्मण्यम् , चन्द्रत्वं च. ८. भीमराजराज्यम्वि० सं० १०७८-११२०.
Aho! Shrutgyanam