________________
४
""कैषा
भूषा शिरोक्षणां तव भुजगपते रेखयामास भूत्या द्यूते मन्मूर्ध्नि शंभुः एक्शनवशता (९१०) नक्षपातान्विजित्य |
सदा यदाशीः परिपूर्णकर्णः श्रीकणनामा नृपतिप्रकाण्डम् | वसुंधरामण्डलमर्णवान्तं वान्तारिनारीनयनाम्बु चक्रे ॥ १८ ॥ दानानि तानि सदनानि च तानि शंभोरम्भोजराजिरुचिराणि सशंसितानि । येनामुना मुनिजनानुकृता कृतानि वित्तैश्चलुक्यकुलसंभवभूपदत्तैः ॥ १९ ॥ धाराधीशपुरोधसा निजनृपक्षोणीं विलोक्याखिलां चौलुक्याकुलितां तदत्ययकृते कृत्या किलोत्पादिता । मन्त्रैर्यस्य तपस्यतः प्रतिहता तत्रैव तं मान्त्रिकं
सा संहृत्य तडिलता तरुमिव क्षिप्रं प्रयाता क्वचित् ॥ २० ॥ तस्मात्कुमारः सुकुमारमूर्तिर्मूर्तस्तपोराशिरिवोजगाम । स्वयाज्यराज्योदयदायिनी वागुवास शक्रेरिव यस्य वक्रे ॥ २१ ॥ बद्धः सिन्धुवसुंधरापतिरतिप्रौढप्रतापोऽपि य
नीतः स्फीतबलोsपि मालवपतिः कारां च दारान्वितः । तः सोऽपि सपादलक्षनृपतिः पादानतिं शिक्षितः
श्री सिद्धक्षितिपेन सैष विभवः सर्वोऽपि यस्याशिषाम् ॥ २२ ॥ कुशोपशोभितैर्यागैस्तडागैश्च परश्शतैः ।
इष्टं पूर्त च यश्चक्रे चक्रवर्तिपुरोहितः ॥ २३ ॥ ऋजुरोहितभृत्पुरोहितत्वस्पृहयेव त्रिदिवं गतस्य तस्य । तनुभूर्मनुभूपतिप्रणीतस्मृतिसर्वस्वमवाप सर्वदेवः ॥ २४ ॥ मध्वरेर्व्यधित साधु सपर्यामध्वरेषु जयति स्म सुरेशम् । मानवानविदितापरयाच्ञो मानवानकृत चैष कृतार्थान् ॥ २५ ॥ अर्चिषामयनमीयुषि तत्र क्षत्रसत्रमनमस्करणीये । अध्यगामि विधिरामिगनाम्ना वैदिकस्तदनु तत्तनुजेन ॥ २६ ॥ सत्कर्मनिर्माणरतेरमुष्य व्रीडानिदानं द्वयमेतदासीत् । स्ववर्णाकर्णनमुत्तमेभ्यः संसारकारान्तरवस्थितिश्च ॥ २७ ॥ ज्येष्ठः श्रेष्ठतमः समस्त विदुषां श्रीसर्वदेवाद्वयः श्रेयःसंपदपास्तदुस्तरतपाः श्रीमान्कुमारोऽनुजः ।
१. श्रीकर्णराजराज्यम् - वि० सं० ११२०-५०. २. 'मालवाधिपयशोवर्मणः पुरोहितेन स्वदेशभूमिं गुर्जरराजश्री सिद्धराजापरनामजयसिंहेन व्याकुलीकृतां वीक्ष्य तद्वधार्थमभिचारेण कृत्योत्पादिता. सा च आमशर्मणः पुरोधसः शान्तिमन्त्रैः प्रतिषिद्धा सती तमेव मालवाधीशपुरोहितं संहृत्य तिरोहितेति श्रूयते' इति टिप्पणी. ३. सिद्धराजराज्यम् - वि० सं० ११५० - ९९.
Aho ! Shrutgyanam