________________
श्रीमद्वीसलदेव देवरमणीवृन्दे त्वदायोधन
प्रेक्षाप्रक्षुभिते विमुञ्चति परीरम्भान्न रम्भा हरिः ॥ त्वत्प्रारब्धप्रचण्डप्रधननिधनितारातिवीरातिरेक
क्रीडत्कीलालकुल्यावलिभिरलभत स्पदसा(१)कन्दमुर्वी । दम्भोलिस्तम्भभास्वद्भुजभुजग"..."द्भर्तुरामतुरेनां
तेनायः(१) मूर्ति रत्नातिततिमिषतः शोभते शोणभावः ॥' रञ्जिता सभा । प्रीणित: पृथ्वीपालः । ततो राज्ञा प्रोक्तम्-'यूयं कवीन्द्राः श्रूयध्वे ।' अमरोऽभिधत्ते–'सत्यमेव यदि गवेषयति देवः ।' ततो नृपेण सोमेश्वरदेवे दृष्टिः संचारिता । ततः सोमेश्वरेण समस्यार्पिता । यथा--'शीर्षाणां सैव वन्ध्या मम नवति
१. अयं सोमेश्वरदेव एव वीरधवले राजनि, वस्तुपाले चामात्ये सति गुजरेश्वरपुराोहतपदभाक् कीर्तिकौमुदीकाव्यं सुरथोत्सवं काव्यं चे निर्मितवान्. तथा च सुरथोत्सवे कविप्रशस्तिवर्णनात्मकः पञ्चदशः सर्गः
'अस्ति प्रशस्ताचरणप्रधानं स्थानं द्विजानां नगराभिधानम् । कर्तुं न शक्नोति कदापि यस्य त्रेतापवित्रस्य कलिः कलङ्कम् ॥ १॥ सत्तीर्थस्य सुराश्रितेन जगता यस्योपमा स्यात्कथं
स्वाध्यायैकनिधेतेश्रुतिवृतेनोर्वीतलेनापि वा । यत्सौधेषु विशुद्धिवर्जितवपुर्बालोऽपि नालोक्यते
वन्दे श्रीनगरं तदेतदखिलस्थानातिरिक्तोदयम् ॥ २॥ हृतनयनसुखैर्मखाधिधूमैः श्रुतिकटुभिर्वटुवृन्दवेदपाठः। कलिरकलितसंमदः प्रदत्ते न खलु पदं विदुषां गृहेषु यत्र ॥ ३ ॥
चश्चत्पश्चमखाग्निभमतमसि स्थाने त्रिनेत्रानल__ ज्वालाप्रज्वलितप्रसूनधनुषा देवेन दत्तोदये। श्रीमत्तां च पवित्रतां च परमामालोकयन्तः सुराः
स्वर्वासेऽप्यरसा रसामरजनव्याजेन भेजुः स्थितिम् ॥ ४ ॥ तस्मै संयमिनामिनाय मुनये नित्यं नमस्कुर्महे __यन्माहात्म्यमसह्यमाह स मुहुर्मुह्यन्मनाः कौशिकः । आविर्भूतमभूतपूर्वचरितश्रेष्ठाद्वसिष्ठात्ततः
सत्कर्मोद्धरमध्वरस्थितिविदां स्थानेऽत्र गोत्रं महत् ॥ ५ ॥ १. इदं तु प्रोफेसर-आबाजी-विष्णु-काथवटे-महाशयैः संशोध्य प्रकाशितमेव. २. काव्यप्रकाशटीका, काव्यादर्शः, रामशतकम्, इति ग्रन्थत्रयमपि सोमश्वरदेवकृतं Catalogus Catalogorum पुस्तके डॉक्टर-थिओडोर-ऑफेक्ट-महाशयैः प्रदर्शितम्. ३. 'आनन्दपुरम्' इति टिप्पणी. ४. देवाः, मदिरा च. ५. सर्पाः, वेदभ्रष्टाश्च. ६. भूदेवाः. ७. स्वामिने, सूर्याय च. ८. विश्वामित्रः, उलूकश्च.
Aho! Shrutgyanam