Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan
View full book text
________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
k*******************
आ.नि. मङ्गलम् ।
नित्यं यत्प्रणिपातसम्भ्रमभृतां पादाब्जपीठस्थल-न्यासोल्लासिकिणावलिव्यतिकराद्भालेषु भव्यात्मनाम् । एतेऽनन्तमहोमहोदयपदे योग्या इति प्रीतितः, पुण्या किल वर्धितानि तिलकान्यव्याज्जिनौघः स वः ॥३॥ यत्कान्तिप्रसरेण विश्वधवलीकारश्रिया सर्वतः, सद्ध्यानं परिपच्यतेऽधिमनसं शुक्लं तदक्लेशतः । येनोत्सर्पति सर्ववाङ्मयगतं ज्ञानं परं तत्क्षणात्, सास्माकं श्रुतदेवता रचयताद्विघ्नोपशान्तिक्रियाम् ।।४।। आस्तेऽनन्यजना मनस्यनुकलं स्वस्वामिभक्तिस्ततो, वासं यस्य चकार पाणिकमले सा केबलश्रीभ्रुवम् । नैवं चेद्विललास तत्कथमियं सर्वत्र तत्र क्षणात्, न्यस्तो यत्र भवेदयं स भगवान् श्रीगौतमो नन्दतात् ।।५।। गवामीशे यत्र प्रवचनधुरां धर्मधवले स्फुरद्व्याख्यानादप्रतिहतसमस्तेतरवृषे । समारोप्यात्मीयां त्रिभुवनपतिनिर्वृतिमगाद्भवारण्यानिस्तारयतु स सुधर्माभिधगुरुः ॥६॥ तत्त्वार्थरत्नौघविलोकनार्थं सिद्धान्तसोधान्तरहस्तदीपा: । निर्युक्तयो येन कृताः कृतार्थस्तनोतु भद्राणि स भद्रबाहुः ।।७।। तस्यावश्यकनियुक्तिगवीं दुहन् वृत्तिभाजनेऽर्थपयः । प्रगुणीकरोमि सरसं रसलोलुपलोकतुष्टिकृते ।।८।।
परं क्व द्वादशाङ्गीभृद्धद्रबाहुगुरोगिरः । मुग्धधीर्बालिशः क्वाहं पदमात्रेऽप्यशक्तिमान् ।।९।। १. महामहो ख ।. स्फुरत्याख्याया नादेन प्रतिहतसमस्तेतरवृषाः येन स, तस्मिन् इत्यर्थः ।
準準準準準準準準準準準準準準準準
*******

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 522