________________
आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः
k*******************
आ.नि. मङ्गलम् ।
नित्यं यत्प्रणिपातसम्भ्रमभृतां पादाब्जपीठस्थल-न्यासोल्लासिकिणावलिव्यतिकराद्भालेषु भव्यात्मनाम् । एतेऽनन्तमहोमहोदयपदे योग्या इति प्रीतितः, पुण्या किल वर्धितानि तिलकान्यव्याज्जिनौघः स वः ॥३॥ यत्कान्तिप्रसरेण विश्वधवलीकारश्रिया सर्वतः, सद्ध्यानं परिपच्यतेऽधिमनसं शुक्लं तदक्लेशतः । येनोत्सर्पति सर्ववाङ्मयगतं ज्ञानं परं तत्क्षणात्, सास्माकं श्रुतदेवता रचयताद्विघ्नोपशान्तिक्रियाम् ।।४।। आस्तेऽनन्यजना मनस्यनुकलं स्वस्वामिभक्तिस्ततो, वासं यस्य चकार पाणिकमले सा केबलश्रीभ्रुवम् । नैवं चेद्विललास तत्कथमियं सर्वत्र तत्र क्षणात्, न्यस्तो यत्र भवेदयं स भगवान् श्रीगौतमो नन्दतात् ।।५।। गवामीशे यत्र प्रवचनधुरां धर्मधवले स्फुरद्व्याख्यानादप्रतिहतसमस्तेतरवृषे । समारोप्यात्मीयां त्रिभुवनपतिनिर्वृतिमगाद्भवारण्यानिस्तारयतु स सुधर्माभिधगुरुः ॥६॥ तत्त्वार्थरत्नौघविलोकनार्थं सिद्धान्तसोधान्तरहस्तदीपा: । निर्युक्तयो येन कृताः कृतार्थस्तनोतु भद्राणि स भद्रबाहुः ।।७।। तस्यावश्यकनियुक्तिगवीं दुहन् वृत्तिभाजनेऽर्थपयः । प्रगुणीकरोमि सरसं रसलोलुपलोकतुष्टिकृते ।।८।।
परं क्व द्वादशाङ्गीभृद्धद्रबाहुगुरोगिरः । मुग्धधीर्बालिशः क्वाहं पदमात्रेऽप्यशक्तिमान् ।।९।। १. महामहो ख ।. स्फुरत्याख्याया नादेन प्रतिहतसमस्तेतरवृषाः येन स, तस्मिन् इत्यर्थः ।
準準準準準準準準準準準準準準準準
*******