SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तिः श्रीतिलकाचार्यलघुवृत्तिः 「我紧紧紧紧紧器紧紧紧紧紧紧紧 आ.नि. ********************** टीण्टोइमण्डनश्रीमुहरीपार्श्वनाथाय नमः नमो नमः श्रीगुरुरामचन्द्रसूरये चान्द्रगच्छीयश्रीशिवप्रभसूरिशिष्यश्रीतिलकाचार्यविरचितलघुवृत्तिसमन्विता आवश्यकनियुक्तिः प्रथमो विभागः ॐ नमः श्रीपञ्चपरमेष्ठिभ्यः ।। देव: श्रीनाभिसूनुर्जनयतु स शिवान्यंसदेशे यदीये, खेलन्ती कुन्तलाली विलसदलिकुलप्रोज्ज्वला शालते स्म । सञ्जाते संयमश्रीपरिणयनविधौ माङ्गलिक्ये त्रिलोकी-लक्ष्म्या दुर्वाङ्कराणां ततिरिव पतितोदस्तहस्तद्वयाग्रात् ।।१।। विश्वाहङ्कारमर्दी समितिकृतरतिश्चक्रचापाङ्कपाणिः, प्रोद्यद्गीर्वाणशाली व्यपहृतविषमास्त्रारिदोर्दण्डकण्डूः । भक्तिप्राग्भारनम्रक्षितिपतिपटलीमौलिकोटीरकोटी-शाणाकोणाग्रलेखोल्लिखितनखशिखः पातु वीरस्त्रिलोकीम् ।।२।। *१. शोणा - ल, ख प । ********
SR No.600324
Book TitleAvashyak Niryukti Part 01
Original Sutra AuthorN/A
AuthorPunyakirtivijay
PublisherSanmarg Prakashan
Publication Year
Total Pages522
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy