Book Title: Avashyak Niryukti Part 01
Author(s): Punyakirtivijay
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 12
________________ *प्रथमभागस्य *विषयानुक्रमः आवश्यक- विषयः गाथा पत्राडूः | विषयः नियुक्ति : मरीचेः कुलमदः ४२२-४३२ २०९-२१२ चन्दना श्रीतिलकाचार्य- श्रीऋषभनिर्वाणम् ४३३-४३५ २१२-२१५ श्रीवीरविहारः लघुवृत्तिः भरतकेवलम् ४३६ २१५-२१६ गोपकृतचरमोपसर्गः ॥११॥ मरीचेः संसारार्जनं मृत्युः ४३७-४३९ २१६-२१८ श्रीवीरतपांसि ॐ मरीचेः संसारभ्रमणम् (श्रीवीरपूर्वभवाः), ४४०-४५७ २१८-२३० श्रीवीरकेवलमहिमा श्रीवीरचरमभवः द्वारगाथा ४५८ २३०-२३७ समवसरणवक्तव्यता (द्वारगाथा) *श्रीवीरवक्तव्यता-दानसम्बोधननिष्क्रमणादिः ४५९-४६० २३८-२४४ द्वाराणि (१) स्वरूपः प्रथमपारणकम् ४६१ २४४-२४८ (२) कियन्तः भगवदभिग्रहाः शूलपाणिप्रतिबोधः ४६२-४६३ २४९-२५२ (३) तीर्थकृद्रूपः अच्छन्दकचण्डकौशिकप्रतिबोधः ४६४-४६८ २५२-२५८ (४) पृच्छा-व्याकरणम् * कम्बलशम्बलौ ४६९-४७१ २५८-२६२ (५) श्रोतृपरिणामः * गोशालः श्रीवीरविहारादिः ४७२-४९७ २६२-२८० (६) दानम् सङ्गमदेवोपसर्गाः ४९८-५१४ २८१-२८६ (७-८) देवमाल्यम् श्रीवीरविहारः ५१५-५१९ २८६-२८८ (९) गणधरधर्मदेशना |華華華華華羊羊羊羊華華華華華華華華 गाथा ५२०-५२१ ५२२-५२४ ५२५-५२६ ५२७-५३८ ५३९-५४२ ५४३ ५४४-५६३ ५६४-५६८ ५६९-५७४ ५७५-५७६ ५७७-५७९ ५८०-५८३ ५८४-५८७ ५८८-५९० पत्राङ्कः २८८-२९४ २९४-२९५ २९५-२९६ २९६-२९९ २९९-३०० ३०१ ३०१-३०८ ३०८-३०९ ३०९-३११ ३११ ३११-३१४ ३१४-३१५ ३१५-३१७ ३१७ ************ ।।११।।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 522