Book Title: Avantisukumal Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 8
________________ অমিq // 6 // मोहस्तरुणप्रगेहः // 2 // जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं / जानामींद्रियवर्गमेतमखिलं अवंती० स्वार्थकनिष्टं सदा / जानामि स्फुरिताचिरतिचलं विस्फुर्जितं संपदा / नो जानामि तथापि कःपुनर1 सौ मोहस्य हेतुर्मम // 3 // एवमिहभवाद् वैराग्यपरोऽपि नलिनीगुल्मविमानसुखाधिगमेच्छया सऽवं- तीसुकुमालो निजप्रासादात्तत्कालमुनीर्य श्रीआर्यसुहस्तिगुरोः पाछे समाययो. तत्र भक्तिपूर्वकं गुरुन्नमस्कृत्य स पप्रच्छ, हे भगवन् ! यूयं किमधुनैव नलिनीगुल्मविमानादत्र समायाताः ? येन श्रीपूज्यैस्तत्रत्यं सकलं स्वरूपं कथ्यमानमस्ति. तत् श्रुत्वा गुरुभिः प्रोक, भो महाभाग ! वयमधुना तत्र विमाने न गताः स्मः, इदानीमस्माभिस्तद्विमानं लोचनाभ्यामपि दृष्टं नस्ति. किंतु श्रीभगवता सिद्धांतोक्तं श्रीनलिनीगुल्मविमानस्वरूपपाठ वयमधुना गुणयामः. किंच तस्मिन् विमाने ये देवाः समुत्पद्यते, तेऽतोवसुखानि विलसंति. तत् श्रुत्वा सोऽवंनीसुकुमालो गुरुन् प्रति जगौ, हे भगवन् ! जातिस्मरणज्ञानतोऽहंजानामि यत् पूर्वभवेऽहं तत्रैव विमाने सुरतया समुत्पन्नोऽभवं, आयुःक्षये च ततश्च्युत्वाहमत्र मनुष्यलोके * समुत्पन्नोऽस्मि. अथ तद्विमानसुखस्मरणादहमन मनुष्यलोके स्थातुं नेच्छामि, अर्थतां मदोयललनाश्रे.

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16