Book Title: Avantisukumal Charitram Author(s): Shubhshil Gani Publisher: Hiralal Hansraj Pandit View full book textPage 6
________________ अवंती অভিমু // 4 // // 4 // SA-NCR52686 मनोहरतां गतेषु / रे चित्त केदमुपयासि किमत्र चित्रं // पुण्यं कुरुष्व यदि तेषु तवास्ति वांछा / पुण्यं विना न हि भवंति समीहितार्थाः // 2 // पुनः प्रभातं पुनरेव शर्वरो / पुनः शशांकः पुनरुत्थितो रविः॥ कालस्य किं गच्छति याति जीवितं / तथापि मूढः स्वहितं न बुध्यते // 3 // ग्रामांतरे विहितशंबलकः प्रयाति / सर्वोऽपि लोक इह रूढिरिति प्रसिद्धा // मूढस्तु दीर्घपरलोकपथप्रयाणे / पाथेयमात्रमपि नो विदधात्यधन्यः // 4 // इत्यादिधर्मोपदेशं गुरुमुखान्निशम्य ताभ्यां दंपतीभ्यां सम्यक्त्वमूलानि द्वादशश्राद्धव्रतानि स्वोकृतानि. ततस्तया भद्रया श्रेष्टिन्या गुरुभ्यो विज्ञप्तिः कृता, हे भगवन् ! यूयमस्माकमु. परि कृपां विधाय नगरमध्ये समेत्य मदोयोपाश्रये चतुर्मासी कुरुध्वं ? गुरुभिरुक्तं भो श्राविकोत्तमे ! य| थावसरं विलोकयिष्यामः. ततः स भद्रः श्रेष्टी स्वपरिवारयुतो गुरुभ्यो वंदनं विधाय नगरमध्ये निजगृहे * समाययो. अथ कियदिनानंतरं ते श्रीआर्यसुहस्तिसूरयोऽपि तस्या भद्राश्रेष्टिन्या विज्ञप्त्या पुरोमध्ये स मेत्य परिवारयुतास्तस्या एव गृहनिकटे उपाश्रयमध्ये चतुर्मासी स्थिताः. अथान्येधुः प्रदोषसमये प्रतिक्रमणक्रियानंतरं ते श्रीसूरिवरा मधुरया गिराजदरपूर्वकं श्रीनलिनीगुल्माध्ययनपाठं गुणयंतिस्म, तदाPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16