SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ অমিq // 6 // मोहस्तरुणप्रगेहः // 2 // जानामि क्षणभंगुरं जगदिदं जानामि तुच्छं सुखं / जानामींद्रियवर्गमेतमखिलं अवंती० स्वार्थकनिष्टं सदा / जानामि स्फुरिताचिरतिचलं विस्फुर्जितं संपदा / नो जानामि तथापि कःपुनर1 सौ मोहस्य हेतुर्मम // 3 // एवमिहभवाद् वैराग्यपरोऽपि नलिनीगुल्मविमानसुखाधिगमेच्छया सऽवं- तीसुकुमालो निजप्रासादात्तत्कालमुनीर्य श्रीआर्यसुहस्तिगुरोः पाछे समाययो. तत्र भक्तिपूर्वकं गुरुन्नमस्कृत्य स पप्रच्छ, हे भगवन् ! यूयं किमधुनैव नलिनीगुल्मविमानादत्र समायाताः ? येन श्रीपूज्यैस्तत्रत्यं सकलं स्वरूपं कथ्यमानमस्ति. तत् श्रुत्वा गुरुभिः प्रोक, भो महाभाग ! वयमधुना तत्र विमाने न गताः स्मः, इदानीमस्माभिस्तद्विमानं लोचनाभ्यामपि दृष्टं नस्ति. किंतु श्रीभगवता सिद्धांतोक्तं श्रीनलिनीगुल्मविमानस्वरूपपाठ वयमधुना गुणयामः. किंच तस्मिन् विमाने ये देवाः समुत्पद्यते, तेऽतोवसुखानि विलसंति. तत् श्रुत्वा सोऽवंनीसुकुमालो गुरुन् प्रति जगौ, हे भगवन् ! जातिस्मरणज्ञानतोऽहंजानामि यत् पूर्वभवेऽहं तत्रैव विमाने सुरतया समुत्पन्नोऽभवं, आयुःक्षये च ततश्च्युत्वाहमत्र मनुष्यलोके * समुत्पन्नोऽस्मि. अथ तद्विमानसुखस्मरणादहमन मनुष्यलोके स्थातुं नेच्छामि, अर्थतां मदोयललनाश्रे.
SR No.600408
Book TitleAvantisukumal Charitram
Original Sutra AuthorN/A
AuthorShubhshil Gani
PublisherHiralal Hansraj Pandit
Publication Year1933
Total Pages16
LanguageSanskrit
ClassificationManuscript
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy