________________ अवंती. चरित्रम // 7 // णिमहं राक्षसीतुल्या मन्ये, अतस्ताभ्योऽहं विरक्तो जातोऽस्मि, यतः-दुरितवनघनाली शोककासारपाली। भव कमलमराली पापतोयप्रणाली // विकटकपटपेटी मोहभूपालचेटी / विषयविषभुजंगी दुःखसारा कृशांगी // 1 // स्मितेन भावेन मदेन लजया / परावर्धकटाक्षरीक्षितैः // वचोभिरीाकलहेन ली- लया। समंतपाशं खलु बंधनं स्त्रियः // 2 // संमोहयति मदयंति विडंबयंति / निर्भर्सयति रमयंति वि-2 षादयति // एताः प्रविश्य सदयं हृदयं नराणां / किं नाम वामनयना न समाचरंति // 3 // पापागारमिदं वपुर्मलभृतं दृष्टिः सदोषाकुला / वक्त्रं चर्ममयं विगंधि कलुषं मांसोत्कराभौ स्तनौ // जंघाद्यस्थि-४ विभूषितं च सकलं यस्या विरूपं सदा / पश्यन्नप्ययमातनोति हृदये रागी कथं संमदं // 4 // ततो हे भगवन् ! मह्यं कृपां विधाय दीक्षां यच्छत, येन मदीयं जन्म कृतार्थ करोमि. तत् श्रुत्वा गुरुभिरुक्तं, भो / महाभाग ! तव मातृपितृबंधुप्रभृतीनां मनुज्ञांविनास्माभिस्ते दीक्षा दातुं न शक्यते. तत् श्रुत्वा तद्विमा- नगमनोत्सुकीभूतेन तेनावंतीसुकुमालेन स्वयमेव तत्कालं दीक्षा गृहीता. ततः सोऽवंतोसुकुमालो वनमध्ये श्मशाने गत्वा कायोत्सर्गभ्यानस्थस्तस्थी, निजहृदये मनुष्यशरीरासारतां च चिंतयामास, यथा