________________ // 8 // A. अमेध्यपूणे कृमिजालसंकुले / स्वभावदुगंध अशौच अध्रुघे // कलेवरे मुत्रपुरीषभाजने / रमंति मूढा / अवंती चरित्रा विरमंति पंडिताः // 1 // इदं शरी परिणामदुबैलं / पतत्यवश्यं श्लथसंधिजर्जरं // किमोषधैः क्लिश्यति / मृह दुर्मते / निगमयं धर्मरसायनं पिब // 2 // कस्तुरी पृषतां रदाः करटिनां कृत्तिः पशूनां पयो / धे। नूनां छदमंडलानि शिखिनां रोमाण्यवीनामपि // पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन / स्या5 कस्याप्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः // 3 // जन्मेदं न चिराय भूरिभयदा लक्ष्भ्योऽपिनैव स्थि-- राः। किंगकांनफला निनांतकटवः कामाः क्षणध्वंसिनः // आयुः शारदमेघचंचलतरं ज्ञात्वा तथा यो। वनं / हे लोकाः कुरुतादरं प्रतिदिनं धर्मेऽधविधसिनि // 4 // इत्यादिशरीरासारतां चिंतयन् स कायो। त्सर्गेण स्थितः. इतस्तस्यावंतीसुकुमालस्य पूर्वभवसंबंधिनी प्रिया पूर्वमपमानीता मृत्वा शृगाली जाताभूत्. सा क्षुधातुरा शृगाली निजापत्यगणयुता देवयोगेन रात्रौ तत्र श्मशाने समागता. तत्र निजपूर्वभवस्वामिनं स्वीयापमानकारकं तमवंतीसुकुमालं कायोत्सर्गस्थितं दृष्ट्वा समुल्लसितस्वाभाविकवैरानुभावा सा शगाली क्रोधातुरा निजापत्यैः सह तदीयशरीर खंडखंडं त्रोटयामास. अवश्यं भाविनो भावान्निवारयितुं