________________ अवंती P // 9 // 644-454402 न कोऽपि समर्थः, यतः-पातालमाविशतु यातु सुरेंद्रलोक-मारोहतु क्षितिधराधिपति सुमेरुं // मंत्री चरित्रम षधैः प्रहरणश्च करोतु रक्षां / यद्भावि तद्भवति नात्र विनारहेतुः // 1 // अथैवं शगाल्या विदार्यमाणशरीरोऽवंतीसुकुमालस्तस्यै मनागपि निजमनसा क्रोधं न चकार. प्रत्युत निजहृदये इति विचारयामासनो विद्या न च भेषजं न च पिता नो बांधवा नो सुना / नाभीष्टा कुलदेवता न जननी स्नेहानुबंधान्विता // नार्थो न स्वजनो न वा परिजनः शारीरिक नो बल / नो शकाः सततं सुरासुरवराः संधातुमायुः क्षमाः // 1 // सदा सदाचारपरायणात्मनां / विवेकधाराशतधौतचेतसां // जिनोदितं पंडितमृत्यु. मीयुषां / न जातु शोच्यं महतां महीतले ! 2 // त्यक्त्वा पुत्रधनादिमोहममतां कृत्वांतिमालोचना-मुचार्य व्रतमालिकामनशनं चादाय वीतस्पृहः // सर्वप्राणिषु निष्कषायहृदयः कृत्वा त्रिधा क्षामणां / ध. न्यः पंचनमस्कृतिस्मृतिपरः कोऽपि त्यजेत स्वं वपुः // 3 // जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्येऽर्थे / का तत्र परिदेवना // 4 // एवं निजहृदि विचारयन् सोऽवंतीसुकुमालो मुनिः शु. भध्यानात्तं मनुष्यदेहं त्यक्त्वा तदानोमेव पुनर्देवलोके नलिनीगुल्मविमाने समुत्पन्नः. अथ प्रातस्तस्य / - ॐॐRE SA