________________ % +- - [ मातापितरौ प्रियाश्च तमवंतीसुकुमालमदृष्ट्वा भृशं शोकातुरा बभूवुः, नानाविधविलापांश्च चक्रुः. तदा / अवंती० 4 चरित्रम - श्रीआर्यसुहस्ति गुरवस्तान् सर्वानप्या श्वास्य तस्यावंतीसुकुमालस्य सर्वमपि निशावृत्तातं जगुः, तदनंतरं / // 10 // Pच तेभ्यः प्रोक्तं अथ यूयं शोकं मा कुरुत ? स महापुण्यशालो अवंतोसुकुमालो निजदे परित्यज्य न- // 10 // लिनीगुल्मविमाने समत्पन्नोऽस्ति, तत्र च देवांगनाभिः सह नानाविधविषयसुखानि भंजानोऽस्ति. तातसांतं श्रुत्वा तस्य मातापितरौ स्त्रियश्चातीवखेदं प्राता मोहेन भृशं विलोपान् कुर्वतिस्म, यतो जगति मोहत्यागकरगं दुर्लभं. यदुक्तं त्यक्तेऽपि विते दमितेऽपि चिते / ज्ञातेऽपि तत्वे गलिते ममत्वे // दुःखै-४ कगेहे विदिते च देहे / तथापि मोहस्तरुणप्ररोहः // 1 // जानामि क्षणभंगुरं जगदिदं जानामि तुच्छ / सुखं / जानामींद्रियवर्गमेनमखिलं स्वार्थेकनिष्टं सदा // जानामि स्फुरिताचिरयुतिचलं विस्फुर्जितं संपदां / नो जानामि तथापि कः पुनरसो मोहस्य हेतुर्मम // 2 // एवं तान् सर्वान् विलागन् कुर्वतो दृष्ट्वा / तच्छोकव्यपोहार्थ गुरुभिस्तेभ्य उपदेशो दत्तः, यथा-जातस्य हि ध्रुवं मृत्यु-ध्रुवं जन्म मृतस्य च // तस्मादपरिहार्येऽथें / का तत्र परिदेवना // 1 // संयोगाः स्युर्वियोगांता / विपत्सीमाश्च संपदः // स्यादा -