Book Title: Avantisukumal Charitram
Author(s): Shubhshil Gani
Publisher: Hiralal Hansraj Pandit

View full book text
Previous | Next

Page 3
________________ PEECSS-64- // 1 // Hश्रीजिनाय नमः॥ अवंती० चरित्रम ॥श्री चारित्रविजयगुरुभ्यो नमः॥ // अथ श्रीअवंतीसुकुमालचरित्रं प्रारभ्यते // ( कर्ता-श्रीशुभशीलगणो) छपावी प्रसिद्ध करनार-पंडित श्रावक हीरालाल हंसराज ( जामनगरवाळा) श्वापदादिकृतान् योऽत्र / सहते चोपसर्गकान् // प्राप्नोति चिंतितं स्थान-मवंतीसुकुमालवत. अथ। श्रीआर्यसुहस्तिनामानः सूरयो भूवलये विहरंतो भव्यजीवांश्च प्रतिवोधयंतोऽन्येयुः श्रीदेवाधिदेवप्रतिमा चंदनार्थमवंतिनगर्यां समाययुः. तत्र च ते श्रीसुहस्तिसूरयः साधुपरिवारयुता नगरनिकटे उद्याने स्थिताः. A 7 एवं तान् श्रुतपारगान् श्रीआर्यसुहस्तिसूरिवरानुद्याने स्थितान् विज्ञाय सहर्षा नगरलोकास्तेषां वंदनाथं / तत्र समाययुः. यतः-विना गुरुभ्यो गुणनीरधिभ्यो / जानाति धर्म न विचक्षणोऽपि // विना प्रदीपं

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16