Book Title: Atmanand Prakash Pustak 073 Ank 01 Author(s): Jain Atmanand Sabha Bhavnagar Publisher: Jain Atmanand Sabha Bhavnagar View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra वर्ष : ७३ ] www.kobatirth.org वि. सं. २०३२ अर श्रीसामानह .'. Acharya Shri Kailassagarsuri Gyanmandir ઇ. સ. ૧૯૭૫ નવેમ્બર મહાવીર-વન્દના અષ્ટકમ્ मोक्षमार्गोपदेष्टार, छेत्तार' पापशाखिनः । रिपुषट्कनिषेद्धार, वन्देऽहं शातनन्दनम् ॥ १ ॥ पतितपावनं देव दलितानां हितैषिणम् । दैन्यदारिद्र्यहन्तारं वन्देऽहं शातनन्दनम् ॥ २ ॥ दुबुद्धिग्रस्त जीवानां सम्यग् बुद्धि प्रदायकम् | मोह समूल मेत्तारं वन्देऽहं ज्ञातनन्दनम् ॥ ३ ॥ मातृभक्ति प्रदेष्टार, भव्यानां गर्भ कालतः । बाल्यकाले महाशूर, वन्देऽहं शातनन्दनम् ॥ ४ ॥ त्रैलेय महावीर, सैद्धार्थि पौरुषान्वितम् । दयावन्त क्षमावन्तं वन्देऽहं ज्ञातनन्दनम् ॥ ५ ॥ सर्वस्मिन् प्रतिष्ठातार जैनत्वस्य सुखस्य । ज्ञातनन्दनम् ॥ ६ ॥ पापरोधकम् । शान्तिसमाधि दातारं वन्देऽहं विवेक चक्षु प्रदातार सर्वेषां सम्यगू ज्ञानप्रणेतार, वन्देऽहं ज्ञातनन्दनम् ॥ ७ ॥ पूर्णानन्दमयं शान्त, धर्म विद्या प्रकाशकम् । पतादर्श' महावीर, वन्देऽहं शातनन्दनम् ॥ ८ ॥ देवाधिदेववीरस्य मद्जीहापावनी कृते । गुम्फिता वन्दना श्रेष्ठा, पूर्णानन्देन धीमता ॥ ९ ॥ स्ययिता : प. पूर्णानन्दविन्य (कुमारश्रम) मोरीवली (वेस्ट) 夏 孕 For Private And Personal Use Only [ अ :Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20