Book Title: Atmanand Prakash Pustak 029 Ank 12
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir FEATSASAROKARODARA श्री आत्मानन्द प्रकाश. (पुस्त: २८ ) ॥ बन्दे वीरम् ॥ औचित्यादुचितप्रवृत्तिरूपत्वात् । वृत्तयुक्तस्याणुव्रतमहाव्रतसमन्वितस्य । वचनाजिनप्रणीतात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम । मैत्र्यादिसारं मैत्रीप्रमोदकरुणामाध्यमध्यप्रधानं सत्त्वादिषु विषयेषु । अध्यात्म योगविशेष । अतोऽध्यात्मात् । पापक्षयो ज्ञानावरणादि क्लिष्टकर्मप्रलयः। सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतमप्रतिघाति शुद्धं स्वतेजोवत् । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षं तवृत्तम् । अमृतं पीयूषम् । स्फुटं भवति । योगबिन्दु-श्री हरिमब्रसरि. MEDIEODORIGIONEDARPRISTRATEGORIEFOREIGDER (५. २८ मुं) वारस. २४५७-५८. सामस. 36-3७ २ १ थी १२ % 3D પ્રકાશક— ફી શ્રી જેન આત્માનંદ સભા-ભાવનગર. पापि भुक्ष्य ३१. 1-6-2 24 मयं 6-४-० For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32