Book Title: Atmanand Prakash Pustak 028 Ank 07
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 4
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Meedese श्री imegeDee આત્માન... પ્રકાશ. ॥ वंदे वीरम् ॥ यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भव- | द्भिस्तारदिदमादौ कर्तव्यं भवति यदुत सेवनीया दयालुता न विधेयः परपरिभवः मोक्तव्या कोपनता वर्जनीयो दुर्जनसंसर्गः विरहितव्यालीकवादिता अभ्यसनीयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषा | परिहर्तव्यो धनादि गर्वः । ततो भविष्यति भवतां सर्वज्ञोपज्ञ सद्धर्मानुष्ठानयोग्यता ॥ __ उपमिति मयप्रपश्चा कथा-सप्तम प्रस्ताव. Tam ONSOocode ladoodNDI पुस्तक २८ । वीर सं. २४५७. माघ. आत्म सं. ३५.१ अंक ७ मो. 0000ccoon xo0OOOOOOOOODoroc000000000000ccooccoo0iKO000 NA KiDresera तरिव २मांश. (१) (रिभात.) १५ द्रव्य ने नवतत्व तना “ द्रव्य ४४ पर्याय " थी, नये- -८-निक्षेपा- प्रमेय-प्रमाण साथ थी;" બતાવે કે ! ૧૧ત્રિપદી ઘટાવી સત્ય સાત્વિક તત્ત્વથી, સમઝાય ના ! વહેંચણ વિધિ કાઠિન્ય શાસ્ત્ર સંબંધથી. આ પદમાં ઘણા શબ્દો કઠિન છે. તે સમજવા જિજ્ઞાસુઓએ બની શકે તેવો પ્રયાસ કરવા विनतीजे. ૧-લદ્ધના નામ, १-धमा स्वाय. २-अभास्तिय. 3-4शास्तिय. ४-बास्तिय. ५-७वास्तिआय. -अण. For Private And Personal Use Only

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29