________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Meedese श्री imegeDee
આત્માન... પ્રકાશ.
॥ वंदे वीरम् ॥ यदुत भो भद्राः सद्धर्मसाधनयोग्यत्वमात्मनोऽभिलषद्भिर्भव- | द्भिस्तारदिदमादौ कर्तव्यं भवति यदुत सेवनीया दयालुता न विधेयः परपरिभवः मोक्तव्या कोपनता वर्जनीयो दुर्जनसंसर्गः विरहितव्यालीकवादिता अभ्यसनीयो गुणानुरागः न कार्या चौर्यबुद्धिः त्यजनीयो मिथ्याभिमानः वारणीयः परदाराभिलाषा | परिहर्तव्यो धनादि गर्वः । ततो भविष्यति भवतां सर्वज्ञोपज्ञ सद्धर्मानुष्ठानयोग्यता ॥
__ उपमिति मयप्रपश्चा कथा-सप्तम प्रस्ताव. Tam ONSOocode ladoodNDI पुस्तक २८ । वीर सं. २४५७. माघ. आत्म सं. ३५.१ अंक ७ मो. 0000ccoon xo0OOOOOOOOODoroc000000000000ccooccoo0iKO000
NA
KiDresera
तरिव २मांश.
(१)
(रिभात.) १५ द्रव्य ने नवतत्व तना “ द्रव्य ४४ पर्याय " थी,
नये- -८-निक्षेपा- प्रमेय-प्रमाण साथ थी;" બતાવે કે ! ૧૧ત્રિપદી ઘટાવી સત્ય સાત્વિક તત્ત્વથી,
સમઝાય ના ! વહેંચણ વિધિ કાઠિન્ય શાસ્ત્ર સંબંધથી. આ પદમાં ઘણા શબ્દો કઠિન છે. તે સમજવા જિજ્ઞાસુઓએ બની શકે તેવો પ્રયાસ કરવા विनतीजे. ૧-લદ્ધના નામ, १-धमा स्वाय. २-अभास्तिय. 3-4शास्तिय. ४-बास्तिय. ५-७वास्तिआय. -अण.
For Private And Personal Use Only