Book Title: Atmanand Prakash Pustak 027 Ank 08
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ગુરૂવાષ્ટકમ, ૨૦૧ 00000000000000000000000 0 00000000000000000000000 30000000000 POC0030808806960 को गुरुतत्त्वाष्टकम् DOC000080900669 ले. स्व. अजितसागरसूरिः 0 000000000== 000000000000000000000000000४ 0000000000000000000000000000000000000 (त्रोटकवृत्तम् ) शिवभूति तति प्रथुलत्वकरं, करणीय निदानतिमं प्रबलम् । बलहीन महार्थ निधि प्रभवं, गुरुतत्त्वमनन्यमखएडविमम् ॥१॥ खलबुद्धिवितानतमाहरणं, मरणान्तकरं भवभीतहरम् । परमार्थपथप्रथनैक रविं, गुरुतत्त्वमनिन्दितमस्तिपरम् ॥२॥ दलिताक्षरिपुप्रवलं बहुलं, कलितात्मगुणं शुभशर्मनिधिम् । विदितार्थचयं नियतिप्रवणं, गुरुतत्वमनन्पमहार्द्धिकरम् ॥३॥ वरधर्मदयानिलयं विलयं, समता सुलता ललिताद्धचयम् । प्रलयं कुविकल्प समाजजुषां, गुरुतत्त्वमपूर्वमखएड गुणम् ॥४॥ विधिनार्चितमत्र महार्थनिधि, परमार्थविदां सुलभं सकलम् । अकलङ्कितचन्द्रनिमं विशदं, गुरुतत्त्वमचिन्त्यविमं सुमतम् ॥ ५॥ भवभीरुजनाश्रयदं दमिना, शिवदं भवतापहरं भविनाम् । शरणं प्रवरं प्रथुकीर्तिकरं गुरुतत्त्वमिहास्तिगुणप्रवरम् ॥६॥ शमतत्त्वनिदानमनर्थहरं, ममताऽसुरसङ्गभयक्षपकम् । हतमानमहाद्विरदाधिपति, गुरुतत्चमवारितदीव्य गृहम् ॥७॥ शिवसिद्धिवधूवरणाऽभिमुखाः ? गुरुतवसमं न भवत्यपरम् । हृदये सुविचिन्त्य मनोज्ञधिया, भजतेति सदा गुरुतचमिदम् ॥ ८॥ 00cCom 2000-100 ४0000000000000000000000ccoDN0000000000000000000 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36