Book Title: Atmanand Prakash Pustak 017 Ank 12
Author(s): Jain Atmanand Sabha Bhavnagar
Publisher: Jain Atmanand Sabha Bhavnagar

View full book text
Previous | Next

Page 32
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૩૨૬ શ્રી આત્માનઢ પ્રકાશ, વિજય ધર્મસૂરિ લિખિત લેવાનાર પૃ૦ ૨૦ ક્રિયારત્ન સમુચ્ચયનાં ભાષા भाज्या. " अथ बालानामवबोधाय प्राकृतवार्ताभिर्विभक्तिविभागो वर्ण्यतेविभक्ति १० | काल ३ | तत्र वर्तमान काल विभक्ति ३, वर्तमाना, सप्तमी, पञ्चमो । (१) एउकरइ, लिइ दिइ, जायइ, आवइ, जागइ, सुइ । ए घरमा करई, लिर्इं | तूं करें, लिउँ, दिनँ । तुम्हे करउ, लिउ, दिउ । हूं करडं, लिउँ, दिउँ । अम्हे करडं इत्यर्थे वर्तमाना । Acharya Shri Kailassagarsuri Gyanmandir तथा, देवदत्तई तमई हुई, सुईइ, बइसी इ इत्यादि अकर्मकधातूस्तौ भावे अन्यर्थीयमात्मानेपदैकवचनम् । कीजइ, लीजइ, दीजइ । तूं कीजं, तुम्हे कीज, हूं कीज इत्यर्थे कर्मणि वर्तमाना । XX X वर्तमान काल एव “ विधि निमन्त्रणामन्त्रणाभीष्टसंप्रश्न प्रार्थने ।५। ४ । २८ || इति वचनात्, करेवडं, लेव, देवउं, तथा करिजो, लेजो, देजो । तूं करिजे, लेजे, देजे । तुम्हे करिजो । हूं, अम्हे करिजरं, लेजरं देज | तथा करत, लेअत, देत, इत्यर्थे विध्यादि प्रधानायां उक्तौ कर्तरि सप्तमी. (३) करड, लिउ, दिउ, हुउ, तूं करि, लइ, दइ, जा, आवि, पढि, गुरी इत्यर्थे अनुमतौ कर्तरि पश्चमी । तथा आशिषि पञ्चमी, एउ राज्य करउ | एहना वइरी मरउ | आजु कीधर, आजु लीघउ, आजु दीधउ इत्यर्थे अद्यतनी । कालि कीधर, कालि लीघउ इत्यर्थे ह्यस्तनी | 22 सामान्यतोऽतीतकाले, आगइ करतउ, आगइ लेतउ, आगइ करता, आइ लेता इत्यर्थे कर्तरि । आगइ कीधउं, आगइ लीघरं, आगइ दीघरं, इत्यर्थे कर्माणि च ह्यस्तनी । करिसिई, लेसिई, देसिहं । तूं करिसिइ, लेसिइ, देसिह । तुम्हे करिसि हूं करि । अम्हे करिसिउं इत्यर्थे श्वस्तनी भविष्यन्ती वा । For Private And Personal Use Only "" करिज्यउ, पढिज्यउ, मरिज्यउ, हुज्यउ इत्यर्थे आशिष आशीपः । - डियारत्न समुख्यय पृष्४. १६, १७, १८. ઉપરની દેવકુલપાટની ભાષા અને પૂર્વે આપેલી પંદરમી સદીની ગુજરાતી ભાષાને સરખાવતાં ઉપરનું મ્હારૂં અનુમાન ખરૂ હાવાની વિશેષ ખાત્રી થશે.

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39