Book Title: Arhanniti
Author(s): Manilal Nathubhai Dosi
Publisher: Jain Gyan Prasarak Mandal

Previous | Next

Page 305
________________ ( २५७ ) कोशष्टाद्धिर्ज्ञातेर्भुक्तिर्जिनोपवीतधारणम् ।। तीर्थौषधिजलस्नानं सर्व पूर्ववदाचरेत् ।। १५ ।। तदा शुद्धिं च संप्राप्तः पंक्तियोग्यो भवेत् स हि ॥ अनपातीदमरणजन्यदोषे समागते || १६ || तच्छुद्धयर्थमयं दंडः प्रोक्तश्च जिनशासने ॥ एकभक्तानि पंचाशत् चतुर्थाः पंचविशतिः ॥ १७ ॥ आचाम्लाश्च दश ख्यातास्तीर्थयात्रात्रयं तथा ॥ साधार्मिकानां वात्सल्यत्रयं च ज्ञातिभोजनम् ॥ १८ ॥ जिनपूजास्तथा तिस्रः सत्पात्रे दानमुत्तमम् || गुरुसंघ सपर्या च सर्वमन्यच्च पूर्ववत् ॥ १९ ॥ इति कृत्वा भवेच्छुद्धोऽन्यथा पंक्तिबहिष्कृतः ॥ ब्रह्महत्यादिकर्त्ता ना तच्छुद्ध्यर्थमयं विधिः ॥ २० ॥ चतुर्थभक्ताः द्वात्रिंशत्पंचाशत् चैकभुक्तयः ॥ आचाम्ला वर्धमानाश्च गुरोरालोचना क्रिया ॥ २१ ॥ तीर्थयात्रापंचकं चं जिनोपचितिपंचकम् ॥ संघपूजा गुरोर्भक्तिर्वात्सल्यं समधर्मिणाम् ।। २२ ।। ज्ञानमानं जातिमानं सप्तक्षेत्रे धनव्ययः ॥ पात्रदानं भावशुद्रया विधायेति भवेच्छुचिः ॥ २३ ॥

Loading...

Page Navigation
1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320