Book Title: Arhanniti
Author(s): Manilal Nathubhai Dosi
Publisher: Jain Gyan Prasarak Mandal

Previous | Next

Page 308
________________ (२१०) મુક્ત થતો નથી. મિથા દષ્ટિ એવા કે સ્પર્શ કરેલું ભોજન જેના કરવામાં આવ્યું હોય તેને શુદ્ધ થવાને જીને કહે છે કે-વીશ આમેલ, બાર ઉપવાસ, ત્રીશ એકાસણું, સંઘસેવા, પાત્ર દાન, ગુરૂ સેવા, ત્રણ તીર્થ યાત્રાઓ, જ્ઞાતિ ભેજન તથા જિનપૂજા, એટલું કરવાથી તે શુદ્ધ થાય છે, નહિતે જ્ઞાતિ બહાર થાય છે. दुहितमातृचांडालीसंभोगे पातकं भवेत् ॥ तन्नाशार्थं तु पंचाशदुपवासाः प्रकीर्तिताः॥३०॥ आचाम्लाश्च त्रयस्त्रिंशद् दशषष्ठा नवाष्टमाः । एकाशनानि पंचाशत् स्वाध्यायस्य तु लक्षकम् ॥ ३१ ॥ पंचैव तीर्थयात्राश्च पूजा पंचाहतामपि ॥ गुरुपूजा संघपूजा पात्रदानादि पूर्ववत् ॥ ३२ ॥ इति कृत्वा भवेच्छुद्धोऽन्यथा स्यात्पंक्तिवर्जितः ॥ कारुगृहे च वसतः शुद्धिः पंचोपवासकैः ॥३३॥ तद्गृहे भुंजतः शुद्धिश्चतुर्थैर्दशभिस्तथा ॥ गोब्रह्मभ्रूणसाधुस्त्रीघातिनामन्नभोजने ॥ ३४ ॥ शुद्धथै दशोपवासा हि कथिता मुनिपुंगवैः ॥ भेषजार्थ च गुवोदिनिग्रहे परबंधने ॥ ३५ ॥ महत्तराभियोगे च तथा प्राणार्तिभंजने ॥ यद्यस्य गोत्रे नो भक्ष्यं न पेयं कापि जायते ॥ ३६॥

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320