Book Title: Anuyogadwarasutram Uttarardham Author(s): Hemchandracharya, Publisher: Devchand Lalbhai Pustakoddhar Fund View full book textPage 9
________________ च सकलजिनवचनानुयोगकरणे कुशलतामासादयति, तत्कुशलतायां च विप्रहाय हेयानुपादाय उपादेयान् संप्राप्य प्रकर्षवच्चरणकरणं कृत्वाऽतिदुष्करतपश्चरणं अनुभूय विशदकेवलालोकतः सकलत्रिलोकीतलसाक्षाकरणं प्रविश्य सकलकर्मविच्छेदकर्तृ शैलेशीकरणं सकलमुक्तजनशरणं परमपदमधिगच्छतीति । सम्बन्धोऽप्युपायोपेयलक्षणो गम्यत एव, वचनरूपापन्नं हि शास्त्रमिदमुपायस्तदर्थस्तूपेय इति । एवं च समस्तशास्त्रकाराणां समयः परिपालितो भवति, उक्तं च तैः-“संबंधभिधेयपओयणाई तह मंगलं च सत्थम्मि । सीसपवित्तिनिमित्तं निविग्घत्थं च चिंतिजा ॥१॥” इत्यलं विस्तरेण ॥१॥ तत्थ चत्तारि नाणाई ठप्पाइं ठवणिजाई णो उद्दिसंति णो समुद्दिसति णो अणुण्णविजंति, सुयनाणस्स उद्देसो समुद्देसो अणुण्णा अणुओगो य पवत्तइ (सू०२-५०१८) यदि नाम ज्ञानं पञ्चविधं प्रज्ञप्तं ततः किमित्याह-'तत्थे'त्यादि, 'तत्र' तस्मिन् ज्ञानपञ्चके आभिनिबोधिकावधिमनःपर्यायकेवलाख्यानि चत्वारि ज्ञानानि 'ठप्पाइंति स्थाप्यानि-असंव्यवहार्याणि, व्यवहारनयो हि यदेव लोकस्योपकारे वर्तते तदेव संव्यवहार्य मन्यते, लोकस्य च हेयोपादेयेष्वर्थेषु निवृत्तिप्रवृत्तिद्वारेण प्रायः १ सम्बन्धाभिधेयप्रयोजनानि तथा मङ्गलं च शास्त्रे । शिष्यप्रवृत्तिनिमित्तं निर्विघ्नार्थं च चिन्तयेत् ॥१॥ २ णो उद्दिसिजंति णो समुद्दिसिज्जति प्र. त्तिनिमित्तं निरिघालितो भवति जरूपापन्नं हि शास्त्रामसजनशरणं परलोकतः सकलबिलाया उपादेयान HainEducation For Private Personel Use Only ainelibrary.orgPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 546