Book Title: Anusandhan 2016 12 SrNo 71
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
ओक्टोबर-२०१६
मानसे निवस मे जिनहंस !, भव्यकोकनदबोधनहंस !। . जन्तुजातपरिपालनहंस !, वामकाममदभञ्जनहंस ! ॥५॥ हंसवनीपरिवर्धनकमलं, सुमतिर्यो मतिजिनपदकमलं,
लभतेऽसौ शिवकमलम् । सेवकजनसम्पादितकमलं, वित्रासितदुर्गतिततिकमलं,
सज्जनचातककमलम् ॥६॥ स्वान्ते स्म नाकं तव देवदाराः, कुर्वन्ति सौभाग्यगुणैर्मदाराः । प्रागल्भ्यदक्षाः कृतदेवदारा, ये या जयामासुरिमानुदाराः ॥७॥ गत्या मन्थरया सारङ्ग, कट(टि )तटगुरुभारेण सारङ्ग,
तनुमध्येन सारङ्गम् । उसिरुहो युगलेन सारङ्ग, विमलाननकलया सारङ्ग,
अपि च नसा सारङ्गम् ॥८॥ सारङ्गमायतविचाचलिदृग्विलासैः, सारङ्गमेव कुटिलेन भ्रुवोर्युगेन ।' सारङ्गमङ्गविलुलत्कबरीभरेण, सारङ्गधामपरिकर्मरुचा सलीलाः ॥९॥
त्रिभिर्विशेषकम् ॥ पुरतस्ते प्रगुणितसारङ्ग, तेऽक्षिक्षेपेरितसारङ्गं, परुषायितसारङ्गम् । ननृतुर्गायन्तः सारङ्गं, प्राप्याऽवसरेतरसारङ्गं, कामुकशलभसारङ्गम् ॥१०॥ भवांस्तथा नाऽपि विकारमार !, जातो हताशस्त्वयि धीरमार ! । भवाम्बुधेर्मामव वैरमार !, देवेन्द्रवन्द्याऽऽन्तरवैरमार ! ॥११॥ औषीद् यः किल भवकान्तारं, यस्तं मनुते स तु कान्तारं,
भिन्ते शिवकान्तारम् । मां मेन्द्रीं यच्छतु कान्तारं, वरिवस्येशितुरतिकान्तारं,
तनुते भविकान्तारम् ॥१२॥ आबाल्याद् विमलं वपुस्तव विभो ! श्वासोऽजयत्पुष्करं, धीरं वारिधरायसे प्रविकिरंस्त्वं देशनापुष्करम् । अत्रालीढमथो रथाङ्गमनघं विद्योतयत्पुष्करं, भाति त्वत्पुरतो मनो हरति ते छत्रत्रयं पुष्करम् ॥१३॥

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 316