Book Title: Anusandhan 2016 12 SrNo 71
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान-७१
प्रतिपरिचयः आ प्रतिनी झेरोक्ष नकल पूज्य गुरुभगवन्त श्रीविजयशीलचन्द्रसूरिजी म. ना संग्रहमांथी मळी छे. मूळ प्रति कया भण्डारनी छे ते जाणी शकायुं नथी. प्रतिना कुल २ पत्रो छे. अक्षरो सुवाच्य छे अने लेखन प्रायः शुद्ध छे. लेखन संवत् निर्देशायेल नथी छतां लेखनशैली जोतां १७मा सैकामां लखाई होय तेवू लागे छे. प्रतिलेखकनो कोई निर्देश नथी.
कल्याणकायमोजःश्रीकल्याणकमलाकरम् । कल्याणममलं शान्ति, कल्याणदं नवीम्यहम् ॥१॥
रासक नवमङ्गलदायकमभिरामं, केवलललनालीलारामं, नतनिहतोरुदरामं । पातकपटलं व्यरिचद् राम,
यस्तं परिहृतसङ्गमराम, शिवसङ्गतमविरामम् ॥२॥ युग्मम् अवचूरिः- अहं तं श्रीशान्ति नवीमि-स्तौमि । [यः] राम-श्याम, पातकपटलं रिरिचे-व्यरिचत्-निरकासयत्; रिचूंपी -विरेचने, विरेचनं - निःसारणं, पातकपटलस्य रामत्वं गौणम् ।
रामा स्त्री जामदग्न्यश्च, रामनाम्नौ सितासितौ । रामः पशुविशेषेऽपि, रामो दशरथात्मजः ॥ []
कल्याणकायं 'कल्याणं हेम्नि मङ्गले' इति वचनात्, तथा ओजस्तेजः, श्रीः शोभा, कल्याणं-मङ्गलं, कमला-लक्ष्मीः, ततः पदचतुष्टयस्येतरेतरे, ताः कुरुते, स तम् । तथा कल्यमाचारमणतीति, अण् शब्दे, अमलं-व्यक्तम् । तथा कल्याणदं - कलिलक्षणो य आणशब्दः, तं द्यति-स्फेटयतीति, तं, कलहनाशकं; यद्वा कल्या - दक्षाः, तेषामा-सामस्त्येन णं-ज्ञानं दत्ते; यद्वा तेषामेव
आं - लक्ष्मी, णं च दत्ते स, तम् । यद्वा कल्यानां - दक्षानामा-सामस्त्येन नं - बन्धनं कार्मणं मोहात्मकं वा द्यति तम् ॥१॥ रामं यशस्ते प्रसरीसरीति, मां वावदूकं च चरीकरीति । शंश्लाघतेऽस्मै स वरीवरीति, गुणैर्जगद् यश्च परीपरीति ॥३॥ रीतिरतास्तव के महिमानं, न पनायन्ते ज्ञायसमानं, विदलितसुरभरमानम् । हरिहरिहरिहरिराजसमानं,स्वैरं जगति सदालसमानं,कृतप्रतिघादिवमानम् ॥४॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 316