Book Title: Angakaradi Laghu Bruhad Vishayanukramau Author(s): Sagaranandsuri, Anandsagarsuri Publisher: Rushabhdev Kesarimal Jain Shwetambar Sanstha View full book textPage 2
________________ MA D - A - - - - - - - - % - - - - अंगाकाराद्यनुक्रमादीनामुपोद्घातः । विदितचरमेतद्विदुषां यदुत श्रीमत्या आगमोदयसमित्या ऋते छेदग्रन्थान् परिणामिकवाचंयमयोग्यान् प्रव्रज्यापर्यायप्राप्यानां श्रीआचारांगादीनां तदितरेषां च श्रीआवश्यकादीनां पारगतगदितानामागमानां वर्तमानयुगातिरूढं स्पृहणीयं चोन्मुद्रणमादृतं, तत्र चैकादशांग्या अपि समारचितमुन्मुद्रणं, यद्यपि पाठकश्रावकसाधूनामेतावन्मुद्रणमात्रमेवोपयुक्ततरं, परमन्वेषकाणां मुनिपुङ्गवानां प्रमोदाय तत्सूत्राद्यकागदीनामुन्मुद्रणाय विहितोऽयमुद्यमः, तस्या एकादशांग्या मुद्रणावसरे नारम्भे सूत्राद्यकारादिचिकीर्षेति न तत्र गाथानामेकत्रिता संख्या, सूत्रसंख्यानेऽपि विहारादिना त्रुटिरभूद्, ततः सूत्रादिसंख्यादि निश्चित्य तदनुसारेण अकारादिक्रमो विषयानुक्रमश्च विहितौ स्तः, ततोऽवश्यमपेक्षणीया प्रेक्षाचक्षुष्कैः साऽऽदौ, विहितेऽपि प्रयत्ने नासंभावनाऽशुद्धीनामिति क्षाम्यन्तु क्षमाधनाः क्षन्तव्यं, विलोकयन्तु चेदमखिलमखिलकल्मषकाषंकषकाः कारुण्यनिधयो मुनयो यथायथं तत्त्वावगमायेत्यर्थयन्ते । आनन्दसागराः २४६३ माघशुक्ला पूर्णिमा, जामनगर ( नवानगर)Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 ... 164