Book Title: Anandmanikya Rachit Navkhanda Parshvanath Fagukavya Author(s): Pradyumnasuri Publisher: ZZ_Anusandhan View full book textPage 3
________________ [45] यदि बहु- सागर - जिवित - मानं, मानद भवति संसारे रे 1 अमर नायक इव घन-धन- सहितं हितकर भव - दव-वारे रे ॥ ९ ॥ तदपि तवामल गुण-गण-राशि, वासित- भुवन - विचालं रे । नोतुमलं न भवामि हि जिनवर, नव-रस- सरस - विशालं रे ॥ १० ॥ काव्यम् श्रीसर्वज्ञ जिनेश तावक-लसत्पादारविंद-द्वयं, प्रातर्यो नमति प्रभो प्रमदतो लक्ष्मी विलासालयम् । प्रीति - प्रेम-वशादवश्यमवशा सेवेत सेवापरा, पद्मा पुण्य-परंपरा-पर- नरं तं सर्व-कालं - कलम् ॥ ११ अढैआ कमला- केलि निवास, शम-रस-1 -विहितोल्लास । वासव-निकर-पते, जय जय विमल-मते रे जिन जय जय विमल-मते ॥ १२ वामादेवी - जननी - जात, प्रभावती - वरयति तात । सुख-कर-विनत-जने, चरण - पवित्र मुने ॥ १३ जिन० २ मोहन वल्ली - कंद, निर्मित- नयनानंद । सुंदर सदय-मते, त्वयि मनो मे रमते ॥ १४ जिन० २ उपशम-रस-भृंगार, जगती - युवति - शृंगार | शं कुरु मे भजते, भव-सागर - विरते ।। १५ जिन० २ काव्यम् वाणी सैव मनोहरा ननु यया त्वं गीयसे नित्यशः, श्लाध्या दृष्टिरियं यया च नितरां त्वं दृश्यसेऽहर्निशम् । हस्तः शस्ततरः स एव फलदो यः पूजये त्वां जिनं, ध्यानं धन्यतमं तदेव सुखदं यस्मिन् प्रभो त्वं भवेः ॥ १६ ॥ ॥ फांग ॥ विषम- महारस - पूरित, दूरित-धर्म-मति । शरणागतमथ मां जिन, अवृजिनं कुरु सुमतिम् ॥ १७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.orgPage Navigation
1 2 3 4