________________
[45]
यदि बहु- सागर - जिवित - मानं, मानद भवति संसारे रे 1
अमर नायक इव घन-धन- सहितं हितकर भव - दव-वारे रे ॥ ९ ॥ तदपि तवामल गुण-गण-राशि, वासित- भुवन - विचालं रे । नोतुमलं न भवामि हि जिनवर, नव-रस- सरस - विशालं रे ॥ १० ॥
काव्यम्
श्रीसर्वज्ञ जिनेश तावक-लसत्पादारविंद-द्वयं,
प्रातर्यो नमति प्रभो प्रमदतो लक्ष्मी विलासालयम् । प्रीति - प्रेम-वशादवश्यमवशा सेवेत सेवापरा, पद्मा पुण्य-परंपरा-पर- नरं तं सर्व-कालं - कलम् ॥ ११ अढैआ कमला- केलि निवास, शम-रस-1 -विहितोल्लास । वासव-निकर-पते, जय जय विमल-मते
रे जिन जय जय विमल-मते ॥ १२ वामादेवी - जननी - जात, प्रभावती - वरयति तात । सुख-कर-विनत-जने, चरण - पवित्र मुने ॥ १३ जिन० २ मोहन वल्ली - कंद, निर्मित- नयनानंद ।
सुंदर सदय-मते, त्वयि मनो मे रमते ॥ १४ जिन० २ उपशम-रस-भृंगार, जगती - युवति - शृंगार |
शं कुरु मे भजते, भव-सागर - विरते ।। १५ जिन० २
काव्यम् वाणी सैव मनोहरा ननु यया त्वं गीयसे नित्यशः, श्लाध्या दृष्टिरियं यया च नितरां त्वं दृश्यसेऽहर्निशम् । हस्तः शस्ततरः स एव फलदो यः पूजये त्वां जिनं, ध्यानं धन्यतमं तदेव सुखदं यस्मिन् प्रभो त्वं भवेः ॥ १६ ॥
॥ फांग ॥
विषम- महारस - पूरित, दूरित-धर्म-मति ।
शरणागतमथ मां जिन, अवृजिनं कुरु सुमतिम् ॥ १७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org