Book Title: An Investigation Of Textual Sources On Samavasarana
Author(s): Nalini Balbir
Publisher: Nalini Balbir

Previous | Next

Page 7
________________ NALINI BALBIR -AN INVESTIGATION OF TEXTUAL SOURCES ON THE SAMAVASARANA 7 mani-kancana-kavisisaga-vibhúsie te viuvventi (N 548) 7. abbhantara majjha bahim, Vimaņa-Joi-Bhavanihiva-kaya u păgără tinni bhave, rayaņe kanage ya rayac ya (N 549 = K 1178) 8. mani-rayana-hemaya vi ya kavisīsā savva-rayaniya dara savva-rayanamaya cciya padäga-dhaya-torana-vicittá (N 550 = K 1179) 9. tatto ya samantenam kaligaru-kundurukka-misenam gandhena mañaharenam dhüva-ghadlo viuventi (N 551) 10. ukkuthi-shanayam kalayala-saddeņa savvao savvarm titthagara-payamüle karenti devā nivayamana (N 552) 11. cei-duma, pedha, chandaya, asana, chattam ca, camarão ya, jam ca 'nnam karanijam karenti tam Vāṇamantariya (N 553 = K 1180) 12. säháraņa-osaraṇe evam jatth' iddhimam tu osarai ekko cciya tam savvam karei; bhayaņā u iyaresim (N 554 - K 1181) 13. sür'-udaya pacchimäe ogähantič puvvao 'ii; dohi paumehi payā maggeņa ya hoi satt' anne" (N 555 = K 1182) 14. ayahina puvva-muho ti-disim padiruvagå u deva-kaya; jegha-gani anno va dähina-puvve adůrammi (N 556 - K 1183) 15. je te devehi kaya ti-disim padirüvaga Jiņa-varassa tesim pita-ppabhava taydņuruvam havai růvam (N 557 = K 1184) 16. titthaisesa-samjaya, devi Vemaniyana, samanio, Bhavanavai-Vanamantara-Joisiyānam ca devio, (N 558 - K 1185) 17. kevalino ti-uņa Jinam tittha-paņāmam ca maggao tassa, mana-m-adi viņamanta vayanti sa-tthāņa-sa-tthanam (N 559 = K 1186) 18. Bhavanaval Joisiya bodhavva, Vanamantara-sura ya Vemāniyā ya manuya payahiņam jam ca nissae (N 560 = K 1187) 19. samjaya, Vemin-inthl, samjai, puvvena pavisium Viram kaum payahinam puvva-dakkhine thanti disi-bhage (Bh 116) (19bis. anagård, Veminiya-var-angan, shuni ya puvvenam pavisanti viviha-mani-rayana-kirana-nikarena darenam, K) 20. Joisiya-Bhavana-Vantara-devio dakkhinena pavisanti citthanti dakkhisavara-disimmi ti-gunam Jinam kaum (Bh 117) (20bis. Joisiya-Bhavana-Vanayara-dayita layanna-ruva-kaliyło pavisanti dakkhinenam padaya-jhaya-panti-kalienam, K) 21. avarena Bhavanavasi Vantara-Joisa sura ya aigantum avar'-uttara-disi-bhage thanti Jinam to namamsitt (Bh 118) (21bis. Joisiya Bhavana Vanayara, sa-sambhamā laliya-kundala-Sharan pavisanti pacchimenam vi tunga-dippanta-siharenamp, K) 22. sa-mah-inda kappe-surà raya nara-nario udipenam pavisittà puvv'-uttara-disi cithanti panjalia” (Bh 119) (22bis. Sa-mah'inda Kappovaga-devä raya nari ya nario pavisanti uttarenam pavara-mani-maüha-chenam, K) 23. ekk'-ekkiya diske tigam tigam hoi sannivitham tu; adi-carime vimissă thi-purisa; sesa patteyam (N 561 - K 1188) 24. entam mah'-iddhiyam panivayanti thiyam avi vayanti paņamanta; na vi jantana na vikahá na paroppara-maccharo na bhayam (N 562 = K 1189) 25. biiyammi honti tiriya, taie pågåra-m-antare jāņa; pågåra-jadhe tiriyå vi honti patteya missä và" (N 563 - K 1190) 26. savvam ca, desa-viratim, sammam ghecchati va hoti kahana u ihara amudha-lakkho na kahei bhavissai na tam ca (N 564 = K 1191) 27. maņue cau-m-annayaram; tirie tiņni va duve va padivajje; jai n'atthi niyamaso cciya suresu sammatta-paţivatti (N 565 = K 1192) 28. tittha-paņāmam kaum kahci sähärasena saddenam savvesim saņņīņam joyama-nhariņā bhagavam (N 566 = K 1193) 29. ta-ppuvviya arahaya pūiya-püya ya viņaya-kammam ca kaya-kicco vi jaha kaham kahae namae taha tittham (N 567 = K 1194) How many? (kevaiya); starts here according to K and Av.-cürni 30. jattha apuvv'-osaranam na ditthi-puvvam vajena samanenam bārasahi joyanchim so ei; anagame lahuya (N 568 = K 1195) Beauty (rūvam); below 1.4.3 31. savva-suri jai růvam angutha-pamanayam viuvvejja Jiņa-pãy'-anguttham pai na sohac tam jah' ingalo (N 569 = K 1196) 32. ganahara, ahāra, aņuttară ya jāva Vana" Cakki Väsu Balä Mandaliyā tā hiņā; cha-tthana-gayā bhave sesä (N 570 = K 1197) Padaga-jhaya-torand cina, K. * Read sür'-udaya; readings súrodaya/ sadaya are unmetrical; honti, K; margena ya ti prákytarudd vibhall-varyaye märgatah prsthato bhagavatah, Ksemakini. *Abbreviation for manapaidyanana)Jaina Sk. mana parydya, i.e. the second of the five types of knowledge, a kind of telepathy. Pavisanti panaminam thaniya puw-uttara-disde, MVC 1424cd. Eklektič, K. Payara-bahim tiriya vi kevald maņuya-missä vd, MVC 1426cd. * Na dipha-puwan, K; adighapusan, VTK. *Abbreviation for Vanamantara, Sk. Vyantara

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20