Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
५]
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तृतीयं कांडम्.
आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः ॥ पूरक्षुरप्रचकाश्च गोलहिंगुल पुद्गलाः ॥ २० ॥ वेतालभल मला पुरोडाशो ऽपि पट्टिशः ॥ कुल्माषो रभसश्चैव सकटाहः पतग्रहः ॥ २१ ॥ ॥ इति पुल्लिंगशेषः ||
fatta saच खारण्यपर्णश्वभ्र हिमोदकम् ।।
For Private And Personal
· ३६५
66
3
क्षत्रियवाची नाभिशब्दः । पुंसीत्यर्थः कुणपः शवभेदः । कुणप : पूतिगंधी शवे ऽपि चेति मेदिनी । " क्षुरो वपनशस्त्रम् | क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुर इति मेदिनी । केदरो व्यवहारपदार्थः । पूरो जलप्रवाहः । पूरः स्यादभसां वृद्ध व्रणसंशुद्धिखाद्ययोरिति हैम: । " क्षुरप्रो बाणभेदः । 66 खुरप्रति वर्गद्वितीयादिरपि । " चुक्रः शाकभेदः । “ चुक्रस्त्वम्ले ऽम्लवेतस इति हैमः । " गोलो वर्तुलपिंडः । हिंगुलो रागद्रव्यभेदः । क्लीबे चोक्तो वैश्यवर्गे । " हिंगुलो वर्णकद्रव्ये ना भंटाक्यां तु हिंगुलीति मेदिनी । हिंगुलुः यात हिंगुलमिति मुकुटः " । पुद्गलः आत्मा । पुद्गलः सुंदराकारे त्रिषु पुंस्या - त्मदेहयोरिति मेदिनी ॥ २० ॥ वेतालो भूताधिष्टितशवः । भल्लः स्यात्पुंसि भक इति मेदिनी । मल्लो बाहुयुद्धकुशलः । पुरोडाशो हविर्भेदः । “ पुरोडाशो हविर्भेदे चमस्यां पिष्टकस्य च । रसे सोमलतायाश्च हुतशेषे च कीर्तित इति विश्वः ।” पट्टिशो ऽत्रभेदः । " पट्टिस इति दंत्यसांत्य इति मुकुटः । " कुल्माषो ऽर्धस्विन्नो यवः कुत्सितमाषो वा । कुल्माषं कांजिके यावके पुमानिति मेदिनी । रभसः हर्षः । “ रभसो हर्षवेगयोरिति विश्वः । " सकटाहः कटाहसहितः कटाहशब्दश्च पुंसीत्यर्थः । कटाहो वटकादिपाकपात्रम् । कटाहो घृततैलादिपापात्रे ऽपि कर्परे । कटाहः कूर्मपृष्ठे च सूपे च महिषीशिशाविति विश्वः । कटाहः कूर्मकर्परे । द्वीपस्य च प्रभेदे चेति मेदिनी च ।” सनिष्ठीवतांबूलादिचर्वणनिक्षेपपात्रं पतग्रहः । ॥ २१ ॥ इति पुल्लिंगशेषः ॥ द्विहीने द्वाभ्यां स्त्रीपुंसाभ्यां हीने नपुंसके । अधिकारोऽयमाबाल्हिकात् । श्लोकद्वये प्राधान्येन निर्दिष्टा खादिशब्दषङ्घ्रिशतिः पर्यायैः सह 1 क्लीबे । अत्रान्यदिति बाधितात् यदन्यत्तदेवक्ली मिति सावधानार्थमुक्तम् । चकाराद्व

Page Navigation
1 ... 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463