Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo

View full book text
Previous | Next

Page 376
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir ३७० सटीकामरकोशस्य [लिंगादिसंग्रहवर्गः माणिक्यभाष्यसिंदूरचीरचीवरपिंजरम् ॥ ३१ ॥ लोकायतं हरितालं विदलस्थालबाल्हिकम् ।। इति नपुंसकसंग्रहः॥ पुन्नपुंसकयोः शेषो ऽर्धर्चपिण्याककंटकाः॥ ३२॥ मोदकस्तंडकष्टंकः शाटकः कर्पटो ऽबुंदः॥ "सिंदूरस्तरुभेदे स्यात्सिंदूरं रक्तचूर्णके । सिंदूरी रोचना रक्तवेल्लिका धातकीषु चेति विश्वप्रकाशः ।" चीरं वस्त्रभेदः । “चीरी झिल्लयां नपुंसकं । गोस्तने वस्त्रभेदे च रेखालेखनभेदयोरिति मेदिनी ।" चीवरं मुनिवासः । “शाक्यभिक्षुप्रावरणमिति सुभूतिः।" पिंजरं पक्ष्यादिबंधनागारम् । “पिंजरोऽश्वांतरे पीते क्लीबं स्वर्णे च पीतक इति कोशातरम् । पंजरमित्यपि पाठः" ॥ ३१॥ लोकायतं चार्वाकशास्त्रम् । हरितालं धातुभेदः । “हरितालं धातुभेदे त्री दूर्वाकाशरेनयोरिति मेदिनी ।" विदलं वंशदलकृतपात्रभेदः । स्थालं भांडभेदः । बाल्हिकं कुंकुमादि । “बालहकमिति च बाल्हवमित्यपि । बल्हुदेशे भवं बाल्हवम्" ॥ इति नपुंसकसंग्रहः ॥ अथ चिकसपर्यंताः पुंसि क्लीबे च स्युः । उक्तादन्यः शेषः । यथा शंखपद्मौ निधिवाचको पुंसि । कंबुनलिनवाचिनौ तु पुन्नपुंसकयोः । तथा ऽत्रत्यशब्दो ऽपि यत्पर्याये बाधितस्तत्पर्यायाद्भिन्नश्चेत् पुनपुंसकयोरित्यर्थः। ऋचो ऽर्धमर्धर्चः । पिण्याकं तिलकल्कम् । “पिण्याको ऽस्त्री तिलकल्के हिंगुवाल्हीकसिल्हक इति मेदिनी।" कंटकं रोमहर्षादि । “ कंटकः क्षुद्रशत्रौ च कर्मस्थानिकदोषयोः । रोमांचे च द्रुमांगे च कंटको मस्करे ऽपि चेति विश्वप्रकाशः । कंटको न त्रियां क्षुद्रशत्रौ मत्स्यादिकीकसे । नैयोगिकादिदोषोक्तौ स्याद्रोमांचट्ठमांगयोरिति मेदिनी"॥ ॥ ३२ ॥ मोदकं भक्ष्यभेदः । “ मोदकः खाद्यभेदे ऽस्त्री हर्षके पुनरन्यवदिति मेदिनी । मोदको हर्षुले खाद्य इति हैमः।" तंडकः उपतापविशेषः । “तंडकः खंजने फेने समासप्रायवाचि च । गृहदारुतरुस्कंधमायाबहुलकेष्वपीति मेदिनी । दंडक इत्यपि ।" टंकोऽश्मदारणः। " टंको नीलकपित्थे च खनित्रे टंकनेऽस्त्रियाम् । जंघायां स्त्री पुमान्कोपे कोशासिमावदारण इति मेदिनी ।" शाटकः पटभेदः कर्पटं स्थानभेदः वस्त्रभेदो वा । " खर्वटमित्यपि । यत्रैकतो भवेद्रामो नगरं चैकतः स्मृतम् ॥ मिश्रं तु खटं नाम नदीगिरिसमाश्रयमिति ।" अर्बुदं संख्याभेदः । पातकं ब्रह्महत्यादि । उद्योग उत्साहः । चरक वैद्यशास्त्रभेदः । “करक इत्यपि For Private And Personal

Loading...

Page Navigation
1 ... 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463