Book Title: Amar Kosh
Author(s): Chintamani Shastri
Publisher: Government Central Book Depo
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३७६
सटीकामरकोशस्य लिंगादिसंग्रहवर्ग:५] इत्यमरसिंहकृतौ नामलिंगानुशासने ॥ .. सामान्यकांडस्तृतीयः सांग एव समर्थितः॥ १७॥ दिकं शिष्टानां महाकवीनां भाष्यकारादीनां प्रयोगतो ज्ञेयम् । यद्वा अनुक्तं शब्दलिंगं शिष्टप्रयोगतो बोद्धव्यम् । लिंगमशिष्यं लोकाश्रयत्वालिंगस्येति भाष्योक्तरित्यर्थः । तदशिष्यं संज्ञाप्रमाणत्वादित्यादि सूत्रप्रत्याख्यानावसरे भाष्यकारेणोक्तम् ॥ ४६ ॥ उक्तमुपसंहरति । इतीति । इत्येवंप्रकारेणामरसिंहस्य कृतौ नामलिंगशाले सामान्यनामा तृतीयः कांडः प्रस्तावो वर्गसमूहो वा अंगैः सहितः समर्थितो निरूपित इत्यर्थः ॥ ४७ ॥ इंद्रश्चंद्रः काशकृत्स्नापिशलीशाकटायनः ॥ पाणिन्यमरजैनेंद्रा जयंत्यष्टादिशब्दिकाः॥ ॥ श्रीमत्यमरविवेके महेश्वरेण विरचित इत्थं सामान्यकांड एषों ऽतिमः समाप्तः ॥ अमरकोशः समाप्तः॥
अमरकोशतृतीयकांडस्य वर्गानुक्रमेण श्लोकसंख्याः
वर्गाकाः
वर्गनामानि.
मूलश्लोकाः क्षेपकश्लोकाः
११२।।
.
मूलश्लोकाः क्षेपकश्लोकाः
.
४८०
एवं
१ विशेष्यनिघ्नवर्ग:. २ संकीर्णवर्गः ३ नानार्थवर्गः ............... ४ अव्ययवर्गः .......... ५ लिंगादिसंग्रहवर्गः ...........
२५५॥
.
.
.
.
.
For Private And Personal

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463