Book Title: Agnatkartuk Arhatpravachan Sutra Savivaran
Author(s): Shilchandrasuri
Publisher: ZZ_Anusandhan
View full book text
________________
९८
(५) वैमानिका द्विविधाः । कल्पस्थितिका अहि (ह) मिन्द्राश्वेति । कल्पस्थति (का:) षोडस (श) विधा । कापिष्ठः । सु (शु) क्रः । महासु (शु) ऋः स (श) तारः । सहस्त्रारः । आणतः । प्राणतः । आरणः । अच्युतक श्वेति । एते कल्पस्थितिकाः ॥ अहमिन्द्रा नव (? दश) विधा । कतमा: ? प्रथमा (म) प्रथमग्रैवेयकविमानवासिनः । प्रथममध्यमग्रैवेयकविमान वासिनः । प्रथमउपरिमग्रैवेयकविमानवासिनः । मध्यमप्रथमग्रैवेयकविमानवासिनः । मध्यममध्यमग्रैवेयकविमानवासिनः । मध्यमउपरिमग्रैवेयकविमानवासिनः । उपरिम प्रथमग्रैवेयकविमानवासिनः । उपरिममध्यमग्रैवेयकविमानवासिनः । उपरिमउपरिमग्रैवेयकविमानवासिनः । अनुत्तरविमानवासिनश्चेति । एते अहमिन्द्रा । नव ( दश ? ) विधा : || नवानुदिसगाच्चय (?) कथ्यते ।
"लच्छी अलच्छी मालिनी वैरे वैरोचने च बोधव्वा ।
सोमो य सोमरूए अक्के फलिहे य आइच्चो ॥"
एते नवानुदिशा: । (?)
(६) पञ्चाऽनुत्तराः । कतमा: ? । विजय: । वे (वै) जयन्त: । जयन्तः । अपराजित: ! सर्वार्थसिद्धश्चेति । एते पञ्चानुत्तराः ॥
(७) पञ्च जीवगतयः । कतमा : ? । नरकगतिः । तिर्य(ग्) गतिः । मनुष्यगतिः । देवगति: चोति । चतु (त) । मोक्षगति गतयः संसारभ्रमणहेतुभूताः । पञ्चमी गति ( : ) कर्मक्षयजनिता अष्टगुणप्राप्तिहेतुः । एताः पञ्च गतयः ||
(८) षट्पुद्गलगतयः । कतमा: ? । पूर्वदक्षिणपश्चिमउत्तर ऊर्ध्व अधस्तिर्य (ग्) - गतिः । एता ( : ) पुद्गलगतयः ॥
(९) अष्टविध आत्मसद्भावः । अस्त्यात्मा नित्यः । अनित्य : । अमूर्त: । सरीरः (शरीरी ? ) अरूप: । अकर्ता। गुणवान्। स (श) रीरगत: । संहरण विसथण (विस्तरण) धर्म (:) प्रदीपवत् । अनादिबन्धान् बद्धः । तद्विप्रयोगो मोक्षः । इत्येवं अष्टविधो (ध) आत्मसद्भावः । (१०) पञ्चविधं स ( शरीरम् । कतमा: (मं) ? । औदारिकं । वैक्रियं । आहारका तैजसं । कार्मणं चेत्येवं पञ्चविधं स (श) रीरम् ॥
I
(११) अष्टगुणा रिद्धिः । कतमा: (मा) ? | अणिमा | महिमा । लघिमा । प्राप्ति । प्रागभ्यः (प्राकाम्यं ) । इसि (ईशि) त्वं । वसि (शि) त्वं ? कामरूपित्वं । सर्व्ववसि (शि) त्वमिति । एषा अष्टगुणा रिद्धिः ||
(१२) पञ्चेन्द्रियाणि । कतमानि ? । चक्षुरिन्द्रियं । श्रोत्रेन्द्रियं । घ्राणेन्द्रियं ।
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15