Book Title: Agam Suttani Satikam Part 04 Samavayang
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 13
________________ १० समवायाङ्गसूत्रम्-१/१ तप्रदेशोऽपिजीवो द्रव्यार्थतया एकः, अथवा प्रतिक्षणंपूर्वस्वभावक्षयापरस्वरूपोत्पादयोगेनानन्तभेदोऽपिकालत्रयानुगामिचैतन्यमात्रापेक्षयाएक एव आत्मा, अथवा प्रतिसन्तानंचैतन्यभेदेनानन्तत्वऽप्यात्मनां सङ्ग्रहनयाश्रितसामान्यरूपपेक्षयैकत्वमात्मन इति। तथा नआत्माअनात्मा-घटादिपदार्थः, सोऽपिप्रदेशार्थतया सद्धेययासङ्घयेयानन्तप्रदेशोऽपि तथाविधैकपरिणामरूपद्रव्यापेक्षया एक एव, एवं संतानापेक्षयाऽपि, तुल्यरूपापेक्षया तु अनुपयोगलक्षणैस्वभावयुक्तत्वात्कथञ्चिभिन्नस्वरूपाणामपिधर्मास्तिकायादीनामनामनामेकत्वमवसेयमिति। तथा एको दण्डोदुष्प्रयुक्तमनोवाकायलक्षणो हिंसामानं वा, एकत्वं चास्य सामान्यनयादेशाद्, एवं सर्वत्रैकत्वमवसेयं । तथैकोऽदण्डः-प्रशस्तयोगत्रयमहिंसामानं वा। तथैका क्रिया कायिक्यादिका आस्तिक्यमानं वा । तथैका अक्रियायोगनिरोधलक्षणा नास्तिकत्वं वा। ___ तथैकोलोकः, त्रिविधोऽप्यसङ्ख्येयप्रदेशोऽपिवाद्रव्यार्थतया।तथाएकोऽलोकः, अनन्तप्रदेशोऽपिद्रव्यार्थतया, अथवैतेलोकालोकयोर्बहुत्वव्यवच्छेदनपरे सूत्रे, अभ्युपगम्यन्तेच कैश्चिद्बहवो लोकाः, अतस्तद्विलक्षणाअलोका अपि तावन्त एवेति, एवं सर्वत्र गमनिका कार्या। __नवरंधर्मो-धर्मास्तिकायः,अधर्म-अधर्मास्तिकायः, पुण्यं-शुभंकर्म,पापम्-अशुभं कर्म, बन्धो-जीवस्य कर्मपुदगलसंश्लेषः,सचैकःसामान्यतः, सर्वकर्मबन्धवयवच्छेदावसरेवापुनर्बन्धाभावाद्, अनेनोद्देशेन मोक्षाश्रवसंवरवेदनानिर्जराणामप्येकत्वमवसेयमिति।इहचानात्मग्रहणेन सर्वेषामनुपयोगवतामेकत्वंप्रज्ञाप्यपुनर्लोकादितया यदेकत्वप्ररूपणंतत्सामान्यविशेषापेक्षमवगन्तव्यमिति। एवं चात्मादीनांसकलशास्त्रपञ्चानमर्थानां प्रत्येकमेकत्वमभिधाय अधुनात्मपरिणामरूपाणामर्थानांतदेवाह-'जम्बू' इत्यादि सूत्रसप्तकमाश्रयविशेषाणांतथा 'इमीसेरयणे'त्यादिसूत्राष्टादशकमाश्रयिणां स्थित्यादिधर्माणांप्रतिपानपरंसुबोधं, नवरं 'जम्बुद्दीवेदी।' इह सूत्रे 'आयामविक्खंभेणं'ति क्वचित्पाठो दृश्यते, क्वचित्तु 'चक्क वालविक्खंभेणं ति तत्र प्रथमः सम्भवति, अन्यत्रापि तथा श्रवणात्, सुगमश्च, द्वितीयस्त्वेवं व्याख्येयः-चक्र वालविष्कम्भेन-वृत्तव्यासेन, इदं च प्रमाणयोजनमवसेयम्, यदाह॥१॥ “आयङ्गुलेण वत्थु उस्सेहपमाणओ मिणसु देहं। नगपुढविविमाणाई मिणसु पमाणंगुलेणं तु॥ तथा पालक-यानविमानं सौधर्मेन्द्रसम्बन्ध्याभियोगिकपालकाभिधानदेवकृतं वैक्रि यं, यानं-गमनं तदर्थं विमानं यायतेऽनेनेति यानं तदेव वा विमानं यानविमानं पारियानिकमिति यदुच्यते 'अत्थी' त्यादि, अस्ति-विद्यते एकेषां-केषाच्चिनैयिकाणामेकंपल्योपमं स्थितिरितिकृत्वा 'प्रज्ञप्ता' प्रवेदिता मया अन्यैश्च जिनैः, सा चतुर्थे प्रस्तटे मध्यमाऽवसेयेति, एवमेकं सागरोपमं त्रयोदशे प्रस्तटे उत्कृष्टा स्थिति इति। 'असुरिन्दवज्जियाणं ति चमरबलिवर्जितानां 'भोमेजाणं ति भवनवासिनां भूमौपृथिव्यां रत्नप्रभाभिधानायं भवत्वात्तेषामिति, तेषां चैकंपल्योपमं मध्यमा स्थितिर्यत उत्कृष्टा देशोने द्वे पल्योपमेसा, आह च-“दाहिण दिवड्ड पलियं दो देसूणुत्तरिल्लाणं"ति, असंखेजे'त्यादि, असङ्खये Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 204