Book Title: Agam Sutra Satik 27 Bhaktparigna PainngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 8
________________ ११० मू. (9) BT. पू. (२) छा. पू. (३) छा. मू. (४) छा. मू. (५) म. पू. (६) छा. भक्तपरिज्ञा-प्रकिर्णकसूत्रं ६ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः २७ भक्तपरिज्ञा - प्रकिर्णकसूत्रं सच्छायं (चतुर्थ प्रकिर्णकम्) (मूलसूत्रम् + संस्कृतछाया) नमिऊण महाइसयं महानुभावं मुनिं महावीरं । भणिमो भत्तपरिण्णं निअसरणट्ठा परट्ठा य ।। नत्वा महातिशयं महानुभावं मुनिं महावीरम् । भणामो भक्तपरिज्ञां निजस्मरणार्थं परार्थं च ॥ भवगहणभमणरीणा लहंति निव्वुइमुहं जमल्लीणा । तं कप्पहुमकाननसुहयं जिनसासणं जयइ ॥ भवगहनभ्रमणमग्ना लभन्ते निर्वृतिसुखं यदाश्रिताः । तत्कल्पद्रुमकाननसुखदं जिनशासनं जयति ॥ मनुअत्तं जिनवयणं च दुल्लहं पाविऊण सप्पुरिसा । सासयसुहिक रसिएहिं नाणवसिएहिं होअव्वं ।। मनुजत्वं जिनवचनं च दुर्लभं प्राप्य सत्पुरुषाः । शाश्वत सुखैकरसिकैर्ज्ञानावसितैर्भवितव्यम् ॥ जं अज सुहं भविण संभरणीअं तयं भवे कल्लं । ariति निरुवसग्गं अपवग्गसुहं बुहा तेणं ॥ यदद्य सुखं भविनः स्मरणीयं तद्भवेत्कल्ये । मार्गयन्ति निरुपसर्गमपवर्गसुखं बुधास्तेन ॥ नरविबुहेसरसुक्खं दुक्खं परमत्थो तयं बिंति । परिणामदारुणमसासयं च जं ता अलं तेण ॥ नरविबुधेश्वरसौख्यं दुःखं परमार्थतस्तद् ब्रुवते । परिणामदारुणमशाश्वतं च यत्तद् अलं तेन ।। जं सासयसुहसाहणमाणा आराहणं जिणिदाणं । ता तीए जइअव्वं जिनवयणविसुद्धबुद्धीहिं ।। यत् शाश्वतसुखसाधनमाज्ञाया आराधनं जिनेन्द्राणाम् । तत्तस्यां यतितव्यं जिनवचनविशुद्धबुद्धिभिः ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45