Book Title: Agam Sutra Satik 27 Bhaktparigna PainngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
११४
छा.
मू. (३३)
छा.
पू. (३४)
छा.
पू. (३५)
छा.
पू. (३६)
छा.
मू. (३७)
BT.
मू. (३८)
छा.
मू. (३९)
छा.
मू. (४०)
छा.
भक्तपरिज्ञा प्रकिर्णकसूत्रं ३२
यदि सोऽपि सर्वतिरतिकृतानुरागो विशुद्धमतिकायः । छन्नस्वजनानुरागो विषयविषाद्विरक्तश्च ॥ संथारयपव्वज्जं पव्वज्जड़ सोऽवि निअम निरवज्जं ।
सव्वविरइप्पहाणं सामाइ अचरित्तमारुहइ ॥ संस्तारकप्रव्रज्यां प्रतिपद्यते सोऽपि नियमान्निरवद्याम् । सर्वविरतिप्रधानं सामायिकचारित्रमारोहति ।। अह सो सामाइ अधरी पडिवन्नमहव्वओ अ जो साहू । देसविरओ अ चरिमं पचक्खामित्ति निच्छइओ | अथ स सामायिकधरः प्रतिपन्नमहाव्रतश्च यः साधुः । देशविरतश्च चरमं प्रत्याख्यामीति निश्चयवान् ।। गुरुगुणगुरुणो गुरुणो पयपंकय नमिअमत्थओ भणइ ।
भयवं ! भत्तपरिनं तुम्हाणुमयं पवज्जामि ॥ गुरुगुणगुरोर्गुरोः पदपङ्कजे नतमस्तको भणति । भगवन् ! भक्तपरिज्ञां युष्माकमनुमतां प्रपद्ये ॥ आराहणाइ खेमं तस्सेव य अप्पणो अ गणिवसहो ।
दिव्वेण निमित्तेणं पडिलेहइ इहरहा दोसा ।। आराधनायां क्षेमं तस्यैव चात्मनश्च गणिवृषभः । दिव्येन निमित्तेन प्रतिलिखतीतरथा दोषाः ॥ तत्तो भवचरिमं सो पचखाइत्ति तिविहमाहारं । उक्कोसिआणि दव्वाणि तस्स सव्वाणि दंसिज्जा ॥ ततो भवचरमं स प्रत्याख्याति इति त्रिविधमाहारम् । उत्कृष्टानि सर्वाणि द्रव्याणि तस्मै दर्शयेत् ॥ पासित्तु ताइं कोई तीरं पत्तस्सिमेहिं किं मज्झ ? ।
देसं च कोइ भुच्चा संवेगगओ विचिंतेइ ॥ दृष्ट्वा तानि कश्चित्तीरं प्राप्तस्यैभिः किं मम । देशं च कश्चिद् भुक्त्वा संवेगगतो विचिन्तयेत् ॥ किं चत्तं नोवभुत्तं मे, परिणामासुई सुई । दिट्ठसारो सुहं झाइ, चोअणेसाऽवसीअओ ॥ मयोपभुक्तं सत् किं न त्यक्तं ? शुच्यपि परिणामाशुचि । दृष्टसारः सुखं ध्यायति चोदनैषाऽवसीदतः ॥ उअमरलसोहणट्टा समाहिपाणं मणुन्नमेसोऽवि । महुरं पजे अव्वो मंदं च विरेयणं खमओ ॥ उदरमल शोधनार्थं समाधिपानं मनोज्ञमेषोऽपि । मधुरं पातव्यः मन्दं च विरेचनं क्षपकः ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45