Book Title: Agam Sutra Satik 27 Bhaktparigna PainngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 17
________________ मू०७५ ११९ ___उत्तमकुलसंपत्तिं सुहनिफत्तिं च कुणइ जिनभत्ती। मणियारासिटिजीवस्स दगुरस्सेव रायगिहे ।। छा. उत्तमकुलसंप्राप्तिं सुखनिष्पत्तिं च करोति जिनभक्ति। मणिकारश्रेष्ठिजीवस्य दुर्दुरस्येव राजगृहे ।। मू. (७६) आराहणापुरस्सरमणन्नहियओ विसुद्धलेसाओ। संसारखयकरणं तं मा मुंची नमुक्कारं ।। आराधनापुरस्सरमनन्यहृदयो विशुद्धलेश्याकः । संसारक्षयकरणं तंमा मुञ्च नमस्कारम् ॥ मू. (७७) अरिहंतनमुक्कारोऽवि हविज्ज जो मरणकाले। सो जिनवरेहि दिट्ठो संसारुच्छेअणसमत्थो । अर्हन्नमस्कारो भवेदेकोऽपियो मरणकाले। जिनवरैः स संसारोच्छेदनसमर्थो दृष्टः ॥ मू. (७८) मिठो किलिट्ठकम्मो नमो जिणाणंतिसुकयपणिहाणो । कमलदलक्खो जक्खो जाओ चोरुत्ति सूलिहओ। मेण्ठः क्लिष्टकर्मा नमो जिनेभ्य इति सकतप्रणिधानः । कमलदलाख्यो यक्षो जातश्चौर इति शूलिहतः॥ मू. (७९) भावनमुक्कारविवजिआइंजीवेण अकयकरणाई। गहियाणि अमुक्काणि अनंतसो दव्वलिंगाई। भावनमस्कारविवर्जितानि जीवेनाकृतकरणानि । गृहीतानि च मुक्तानि चाऽनन्तशो द्रव्यलिङ्गानि ।। मू. (८०) आराहणापडागागहणे हत्थो भवे नमोक्कारो। तह सुगइमग्गगमणे रहुव्व जीवस्स अप्पडिहो । आराधनापताकाग्रहणे हस्तो भवेन्नमस्कारः। तथा सुगतिमार्गगमने रथ इव जीवस्याप्रतिहतः ।। मू. (८१) अनाणीऽवि अ गोवो आराहित्ता मओ नमुक्कार। चंपाए सिद्विसुओ सुदंसणो विस्सुओ जाओ। अज्ञान्यपि च गोप आराध्य नमस्कारं मृतः। चम्पायां श्रेष्ठिसुतः सुदर्शनो विश्रुतो जातः ॥ मू. (८२) विजा जहा पिसायं सुहृवउत्ता करेइ पुरिसवसं । नाणं हिअयपिसायं सुटुवउत्तं तह करेइ ।। विद्या यथा पिशाचं सुष्ठूपयुक्ता करोति पुरुषवशम् । ज्ञानं हृदयपिशाचं सुष्ट्रपयुक्तं तथा करोति॥ मू. (८३) उवसमइ किण्हसप्पो जह मंतेण विहिणा पउत्तेणं। तह हिययकिण्हसप्पो सुटुवउत्तेण नाणेणं ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45