Book Title: Agam Sutra Satik 27 Bhaktparigna PainngSutra 04
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text ________________
११२
मू. (१६)
मू. (१७)
छा.
मू. (१८)
मू. (१९)
भक्तपरिज्ञा-प्रकिर्णकसूत्रं १५ प्रारब्धपश्चात्तापः प्रियधर्मा दोषदूषणसतृष्णः। अर्हति पार्श्वस्थादिरपि दोषदोषवत्कलितोऽपि । बाहिजरमरणमयरो निरंतरुप्पत्तिनीरनिकुरंबो।
परिणामदारुणदुहो अहो दुरंतो भवसमुद्दो ।। व्याधिजरामरणमकरो निरन्तरोत्पत्तिनीरनिकुरुम्बः ।
परिणादारुणदुःखोऽहो! दुरन्तो भवसमुद्रः ।। इअकलिउण सहरिसं गुरुपामूलेऽभिगम्म विनएणं।
भालयलमिलिअकरकमलसेहरो वंदिउं भणइ॥ इति कलयित्वा सहर्ष गुरुपादमूलेऽभिगम्य विनयेन । भालतलमिलितकरकमलशेखरो वन्दित्वा भणति ॥ आरुहिअमहं सुपुरिस! भत्तपरिनापसत्थबोहित्यं । निजामएण गरुणा इच्छामि भवनवंतरिखं ।। आरुह्याहं सुपुरुष! भक्तपरिज्ञाप्रशस्तपोतम् । निर्यामकेन गुरुणा इच्छामि भवार्णवंतरीतुम्॥ कारुन्नामयनीसंदसुंदरो सोऽवि से गुरू भणइ ।
आलोअणवयखामणपुरस्सरंतं पवजेसु॥ कारुण्यामृतनिस्स्यन्दसुन्दरः सोऽपि तस्य गुरुर्भणति ।
आलोचनाव्रतक्षामणापुरस्सरवतत् प्रपद्यस्व ॥ इच्छामुत्ति भणित्ता भत्तीबहुमानसुद्धसंकप्पो। गुरुणो विगयावाए पाए अभिवंदिउं विहिणा ।। इच्छामीति मणित्वा भक्तिबहुमानशुद्धसङ्कल्पः ।
गुरोर्विगतापायौ पादावमिवन्द्य विधिना ।। साल्लं उद्धरिअमणो संवेगुब्वेअतिव्वसद्धाओ।
जं कुणइ सुद्धिहेउं सो तेणाराहओ होइ।। शल्यमुद्धर्तुमनाम सवनोद्वेगतावश्चद्धाकः। · यत् करोति शुद्धिहेतोस तेनाराधको भवति॥ अह सो आलोअणदोसवजिअंउजुअंजहाऽऽयरिअं।
बालुव्व बालकालाउ देइ आलोअणं सम्मं ।। अथ स आलोचनादोषवर्जितं ऋजुकं यथाऽऽचीर्णम् ।
बाल इव बालकालाद्ददात्यालोचनां सम्यक् ॥ ठविए पायच्छित्ते गणिणा गणिसंपयासमग्गेणं। सम्ममणुमनिअ तवं अपावमावो पुणो भणइ ।। स्थापित प्रायश्चित्ते गणिना गणिसम्पत्समग्रेण। सम्यगनुमत्य तपोऽपापभावः पुनर्भणति ॥
मू. (२०)
मू. (२१)
छा.
मू. (२२)
मू. (२३)
छा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45